SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ ['जिमिअभुत्तुत्तरा०' इत्यादितः 'एवं वयासी'ति पर्यन्तम् ] तत्र-(जिमिअभुत्तुतरागया वि अ णं समाणा) जिमितौ भुकोत्तरं-भोजनोत्तरकालम् आगतौ-उपवेशनस्थाने इति गम्यं । सन्तौ । (आयंता चोक्खा परमसुइभूआ) आचान्तौ-शुद्धोदकेन कृतशौचौ । चोक्षौ-लेपसिक्थाद्यपनयनेन । अत एव परमशुचिभूतौ। (तं मित्त नाइनियगसयणसंबंधिपरियणं नायए खत्तिए य) <तत् मित्राणि ज्ञातयः पुत्रादयः पितृव्यादयः श्वशुरादयः दासीदासादयः ऋषभस्वामिसजातीया:> (विउलेणं पुप्फवत्थगंधमल्लालंकारेणं सकारति सम्माणेति) सविस्तीर्णेन> पुष्प-वस्त्र-गन्ध-माल्याऽलङ्कारादिना <सत्कारयतः सन्मानयतः> [सत्कारसन्मानव्याख्या प्राग्वत् ] (सक्कारित्ता सम्माणित्ता) < तत्कृत्वा > (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स णायाणं खत्तियाण य पुरओ एवं वधासी) < तस्यैव मित्र-ज्ञाति-पुत्र-पितृव्य-श्वसुर-दास्यादीनां ऋषभदेवसजातीयानां च अग्रे एवम् अवादिषाताम् > ॥१०५॥ ['पुष्विपि णं' इत्यादितः 'अभिवडामो' ['वसमागया य'] ति पर्यन्तं सुगमम् ] तत्र-(पुल्विपिणं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गम्भं वकंतसि समाणंसि) < पूर्वम् अपि हे देवानुप्रियाः ! अस्माकम् एतस्मिन् दारके गर्भ उत्पन्ने सति > (इमं एयारूवं अज्झथिए चिंतिए जाव समुप्पज्जित्था) < अयम् एतत्स्वरूपः अध्यवसायः चिन्तितो यावत् समुत्पन्न:> (जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy