________________
श्रीकल्प
॥१९॥
दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडावति) <सम्प्राप्ते> द्वादशाऽऽख्यदिवसे रविपुलम् किरणावली अशनपानखादिमस्वादिमादि> उपस्कारयत:-रसवतीं निष्पादयतः (उवक्खडावित्ता मित्तनाइनियंगसयणसंबंधि
टीका
व्या०५ परियणं नाए य खत्तिए य आमंतयंति) <निष्पाद्य > मित्राणि-मुहृदः । ज्ञातयः-सजातीया मातापित-है। भ्रात्रादयः। निजका:-स्वकीयाः पुत्रादयः। स्वजना:-पितृव्यादयः । सम्बन्धिन:-पुत्रपुत्रीप्रभृतीनां श्वशुरादयः। परिजन:-दासीदासादिः । ज्ञातक्षत्रियाश्च ऋषभस्वामिसजातीयाः < तान् आमन्त्रयन्ति > (आमंतयित्ता तओ पच्छा) < आमन्त्र्य ततः पश्चात् > (पहायाकयबलिकम्मा कयकोउयमंगलपायच्छित्ता) < स्नातौ कृतबलिपूजौ कृतकौतुकमङ्गलप्रायश्चित्तौ> (सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाइं परिहिया) <श्वेतानि प्रवेशयोग्थानि मङ्गलकारीणि प्रश्राणि वस्त्राणि परिहितौ> (अप्पमहग्घाभरणालंकियसरीरा) <अल्पमहाCऽऽभरणैः अलङ्कृतशरीरौ> (भोयणवेलाए भोयणमंडवसि सुहासणवरगया) < भोजन वेलायां भोजनमण्डपे सुखासनोपविष्टौ> (तेणं मित्तनाइनियगसयणसंबंधिपरियणेणं नाएहिं खत्तिएहिं सद्धिं) <मित्राणि ज्ञातयः पुत्रादयः पितृव्यादयः श्वशुरादयः दासीदासादयः ऋषभदेवसजातीयाः तैः साई> (तं विउलं असणं पाणं खाइमं साइम) <तद् विस्तीर्णम् अशनादि चतुर्विधाहारं> (आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा) आ-इषत् स्वादयन्तौ-बहु त्यजन्तौ इक्ष्वादेखि । विशेषेण-आधिक्येन स्वादयन्तौ-अल्पं त्यजन्तौ खजूरादेखि । परि-सामस्त्येन भुञ्जानौ-अल्पमप्यत्यजन्तौ भोज्यम् । परिभाजयन्तौ-अन्येभ्यो यच्छन्ती खाद्यविशेषं मातापितरौ इति प्रक्रमः । (एवं वा विहरंति) <एवं ॥१९॥ प्रकारेण तिष्ठतः>॥१०४॥ .
For Private & Personal use only
SASARASWAॐॐॐ
an
m
orary.org