________________
॥ १९३॥
कि. १७
समुदिता सहसमुदिता । यच्चूर्णि :- 'समुइ० - रागदोसर हियया' तथा 'श्रमण" इति श्राम्यति इति श्रमणः - तपोनिधिः 'श्रमू च खेदतपसोः' इतिवचनात् २ । (अयले भयभेरवाणं परीसहोवसग्गाणं खतिखमे परिमाणं पालए घीमं) भयम् - अकस्मात् भैरवं सिंहादिभयं तयोर्विषये अचल:- निष्प्रकम्पः तदगोचरत्वात् । परीषहोपसर्गाणां क्षुत्पिपासादि - दिव्यादिभेदात् द्वाविंशति-षोडश विधानां क्षान्त्या -क्षमया क्षमते- न तु असमर्थतया यः सः क्षान्तिक्षमः । प्रतिमानां भद्रादीनाम् एकरात्रिक्यादीनां वा तत्तदभिग्रहविशेषाणां वा पालकः पारगो वा । धीमान् ज्ञानचतुष्टयवान् । (अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से नाम कयं समणे भगवं महावीरे३) अरतिरत्योः सहः समर्थः तनिग्रहात् । द्रव्यं तत्तद्गुणभाजनं । द्रव्यंभव्यम् इति व्याकरणोक्तेः । रागद्वेषरहितः इति वृद्धाः । वीर्यसम्पन्नः- स्वस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ प्रवर्त्तनात् । अत- “महावीर” ३ इति नाम देवैः कृतं ।
Educatinational
तच्चैवम्- 'अह बढइ सो भयवं, दिअलोअचुओ अणोवमसिरीओ । दासीदासपरिवुडो, परिकिण्णो पीढमदेहिं ॥ ७७२ || असिअसिरओ सुनयणो, बिंबोडो धवलदंतपंतीओ । वरपउमग भगोरो, फुल्लुप्पलगंधनीसासो ||७७३|| जाईसरी उ भयवं, अपरिवडिएहिं तिहिं उ नाणेहिं । कंतीए बुद्धीए य, अम्महिओ तेहिं मणुएहिं ॥ ७७४ || अह ऊण अवासो, भयवं कीलइ कुमारएहिं समं । आमलिआखिल्लेणं, लोअपसिद्धेण पुरवाहि ||७७५ || तत्थ य खेड्ढे रुवखं, आरुहियव्वं तु खेलयन रेहिं । एत्थंतरे अ सको, सोहम्मसदाए उबविट्ठो ॥ ७७६ ॥ संतगुणकित्तणयं करेइ वीरस्स अमरमज्झम्मि । धीरत्तगुणविआरो, परगुणगहणंमि तल्लिच्छो ॥ ७७७॥
For Private & Personal Use Only
॥१९३॥
www.embrary.org