________________
श्रीकल्प
किरणावर टीका व्या ..
॥१८८॥
RECE%ECREENEUSIC%Ato
['तए णं सिद्धस्थे' इत्यादितः 'एवं वा विहरइ' ति पर्यन्तम् ]
ता-(नए सिद्धत्थे राया दसाहियाए ठिइवडियाए वहमाणीए) < ततः सिद्धार्थों राजा> दशाऽहिकायांदशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां> (सइए अ साहस्सिए अ सयसाहस्सिए अजाए अ) शतिकान-शतपरिमाणान् साहस्रिकान् सहस्रपरिमाणान् । शतसाहसिकान्-लक्षप्रमाणान् । 'यजी देवपूजायाम्' इति धातोः यागान् देवपूजाः 'देव' शब्देनाऽत्र अर्हत्प्रतिमा एव वाच्यतयाऽवगन्तव्याः। यतः-भगवन्मातापित्रोः श्रीपार्श्वनाथाऽपत्यस्वेन श्रमणोपासकत्वाद् अन्याऽभिधेयत्वाऽसम्भवः। (दाए य भाए दलमाणे यं दवावेमाणे य) दायान्-पर्वदिवसादौ दानानि । भागान-लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा । ददन् दापयन् (सहए य साहस्सिए य सयसाहस्सिए य लंभे पडिकछमाणे य पडिच्छावेमाणे य) < शतिकान् साहस्रिकान् लक्षप्रमाणान > लाभान् प्रतीच्छन्-गृह्णन् प्रतिग्राहयन् (एवं वा विहरइ) विहरति-आस्ते ॥१०३॥
[तए णं' इत्यादित ‘एवं वा विहरंति' ति पर्यन्तम्]
तत्र- (तए णं समणस्स भगवओ महावीरस्स अम्मापियरो) < ततः श्रमणस्य भगवतो महावीरस्य > मातापितरौ (पढमे दिवसे ठिइवडियं करेंति) <प्रथमे दिवसे> स्थितिपतितां-कुलक्रमान्तभूतं पुत्रजन्मोचितमनुष्ठान कारयतः स्म । (तइए दिवसे चंदसूरदसणियं करिंति) <तृतीय दिवसे> चन्द्रसूर्यदर्शनिकां-चन्द्रसूर्य दर्शनाऽभिधानमुत्सवविशेष कुरुतः । तथाहि-जन्माहादिनद्वयेऽतिक्रान्ते गृहस्थगुरुः समीपगृहेऽचिंताऽहतप्रतिमाऽग्रे स्फटिक
॥१८८
Jain Educa
t ional
For Private&Personal Use Only
wa
l ilrary.org