SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ॥१८७॥ विक्रयनिषेधेन केनाऽपि न कस्याऽपि देयम् । अमेयां-क्रयविक्रयनिषेवात् । अविद्यमानो भटानां-राजाऽऽज्ञादायिनां भट्टका पुत्रादिनृणां प्रवेशः कुटुम्बिगृहेषु यस्याम् । (अदंडिमकुदंडिम) ति दण्डेन निर्वतं दण्डिम-कुदण्डेन निवृतं कुदण्डिमं राज द्रव्यं तन्नास्ति यस्यां । तत्र दण्ड:-अपराधाऽनुसारेण रानग्राह्यं द्रव्यं । कुदण्डस्तु-कारणिकानां प्रज्ञाऽपराधात् महत्यप्यपराधिनोऽपि अपरावे अल्पराजग्राह्यम् [क्वचिद् 'अदंडकुदंडिम' ति पाठः तत्र दण्डलभ्यद्रव्यं दण्डः। शेष प्राग्वत् ] (अधरिमं) ति अविद्यमानं धरिम-धारणीयद्रव्यम् ऋणमुकलनात् यस्यां क्वचिद् 'अहरिमं' ति केनाऽपि कस्याऽप्यहरणात् (गणियावरनाइज कलियं) गणिकावरैः-विलासिनीप्रधानैः नाटकीयैः-नाटकप्रतिबद्धपात्रः कलिता या [क्वचित 'अगणिअवग्नाउइजकलियं' इति पाठः तत्र अगणितैः-प्रतिस्थानं सद्भावात् असङ्ख्यातैः चरैः-प्रधानैः नाटकीयः । शेष प्राग्वत् ] (अमेगतालायराणुचरियं) अनेकतालाचराऽनुचरितां-प्रेक्षाकारिविशेषाऽऽसे विताम् । (अणुदधूअमुइंगं (१००) अमिलाण-मल्लदाम पमुइय-पक्कीलियजणजाणवयं) अनुश्रुता-भानुरूप्येण वादनार्थम् उत्क्षिप्ता अनुद्धता बावादनार्थमेव वादकैः अपरित्य का मृदङ्गा यस्यास् । अम्लानानि माल्यदामानि-पुष्पमाला यस्यां । प्रमुदितः-हृष्टः प्रक्रीडितश्च क्रीडितुमारब्धः सह पुरज ने न जनपद:-जनपदवासिलोकः यस्यां [क्वचित् 'पमुइयपक्कीलिअजणाभिरामं ति पाठः तत्र प्रमुदितैः प्रक्रीडितैश्च जनैः अभिरामा । 'विजयवेजहई' ति क्वचित् तत्र अतिशयेन विजयः विजयविजयः स प्रयोजनं यस्यां सा विजयजयिकी ता] (इसदिवस ठिइवडियं करेइ) ति दश दिवसान् यावत् स्थितौ-कुलमर्यादायां पतिना-अन्तभूता या पुत्रजन्मोत्सवसम्बन्धिनी व पनिकादिका प्रक्रिया तां <करोति> ॥१०२।। - ॥१८ Jain EducaA mational For Private & Personal use only wMusnelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy