SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाव ल टीका व्या०५ ॥१८॥ A ला यत्रैव व्यायामशाला तत्रैव उपागच्छति > (उवागच्छित्ता) उपागंत्य (जाव सम्वोरोहेणं) इत्यादि । समस्ताऽन्तःपुरैः यायत्करणात् प्रथम 'सव्विदीए सव्वजुईए' इत्यादि दीक्षाकालपठितं वक्ष्यमाणाऽऽलापकवृन्दं समग्रं 'सम्बोरोहेणं' इतिपर्यन्तम् अत्र ग्राह्यम् । (सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वतुडियसद्दनिनाएणं) सर्वपुष्पगन्धवस्त्रमाल्याऽलङ्कारादिरूपा या विभूषा तया। < सर्व > त्रुटितानां-वादित्राणां यः शब्दः निनादश्च-प्रतिरवः < तेन> (महया इड्रीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिअजमगसमगप्पबाइएणं) महत्या ऋद्धया युक्त इति गम्यं । <महत्या > युक्त्या-उचितेष्टवस्तुघटनया युत्या वा मेलेन, द्युत्या वाऽऽभरणादीनां । < महता> बलेन-सैन्येन । महता> वाहनेन-शिविकावेगसरादिना । <महता> समुदयेन-सङ्गताभ्युदयेन परिवारादिसमुदायेन वा। महता पर> तूर्याणां यमकसमकं-युगपत प्रवादित-ध्वनितं तेन । (संख-पणव-भेरिझल्लरि-खरमुहि-हुडुक्क-मुरुज-मुइंग-दुंदुहिनिग्घोसनाइयरवेणं) शङ्कः-कम्बुः। पणव:-मृत्पटहः । भेरी-ढका । झल्लरी-चतुरङ्गुलनालिः करटिसदृशी वलयाकारा । उभयतो नद्धा इत्यन्ये । खरमुखी-काहला । हुडुक्का-तिवलितुल्या। मुरुजः-मईलः । मृदङ्गः-मृन्मयः। दुन्दुभिः-देववाद्यम् एषां निर्घोषः-महाश्चनिः नादितं च-प्रतिशब्दः तद्रूपो यो रवः तेन । (उस्तुकं) [इत्यादि] उच्छुल्का-मुक्तशुल्कां 'स्थितिपतितां करोति' इति सम्बन्धः। शुल्क-विक्रेतव्य भाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यम् । (उक्कर उक्किटु अदिज्जं अमिजं अभडप्पबेस) उत्कराम्-उन्मुक्तकरां करः-गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । उत्कृष्टां-प्रधानां । यद्वा फर्पणं-कृष्टम् उन्मुक्तं कृष्टं यस्यां लभ्येऽपि आकर्षण निषेधात् । अदेयां ir%ari ॥१८६॥ JainEdur For Private & Personal use only wimagainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy