________________
%
%
॥१८५॥
5
RECORRECTECAR
%
प्रेक्षाकारिणः तालान् कुट्टयन्तो वा कथां कथयन्ति तैः अनुचरितं-सेवितं यत्तत्तथा । (करेह कारवेह) कुरुत स्वयं कारयत चाऽन्यः । (करित्ता कारवेत्ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह) < कृत्वा कारयित्वा च युगानां सहस्रं मुसलानां च सहस्र ऊधी कुरुत > (उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह) < ऊर्जीकृत्य एतां ममाऽऽज्ञां प्रत्यागत्य कथयत > ॥१०॥
['तए णं ते कोडंबिय' इत्यादितः 'पच्चप्पिणति'त्ति यार सुगमम् ]
तत्र--(नए णं कोडुबियपुरिसा सिद्धत्थेण रण्णा एवं वुत्ता समाणा) < ततः ते कौटुम्बिकपुरुषाः सिद्धार्थराजेन एवम् उक्ताः सन्तः > (हहतुट्ठ जाव हयहियया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नयरे चारगसोहणं जाव उस्सवित्ता) < हृष्टाः तुष्टाः यावत् हर्षितहृदया इस्तयुग्मयोजनपूर्व यावत् प्रतिश्रुन्य शीघ्रमेव कुण्डपुरे नगरे बन्दिमोचनं यावत् युग-मुसलसहस्रम् ऊर्वीकृत्य > (जेणेवं सिद्धत्थे खत्तिए तेणेव उवागच्छंति) < यत्र सिद्धार्थ-क्षत्रियः तत्रैव उपागच्छन्ति > (उवागच्छित्ता) < उपागत्य > (करयल जाव कटु सिद्धत्थस्स खत्तियस्स रन्नो एयमाणत्तियं पचप्पिणंति) < करयुग्मयोजनपूर्व यावत् अञ्जलिं कृत्वा सिद्धार्थक्षत्रियराजस्य एताम् आज्ञा प्रत्यर्पयन्ति > ॥१०॥
तिए णं से सिद्धत्थे राया' इत्यादितः 'ठिइवडिअं करेह' ति पर्यन्तम् ] तत्र- (नए णं से सिद्धत्थे राया जेणेव अणसाला तेणेव उवागच्छइ) < ततः सः सिद्धार्थों राजा CReal
AES
-ENGA
I
brary.org
Jain Educ
a
For Private & Personal use only
tional