SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका ॥१८॥ व्या.. SARABARGA | देश एवं] (आसत्तोसत्तविपुलववग्यारिअमल्लदामकलावं) आसक्तः-भूमिलग्न उत्सक्तश्च-उपरिलग्नो विपुल:विस्तीणों वृत्तः-वर्गलः, प्रलम्बित:-पुष्पगृहाकारो माल्यदाम्नां कलाप:-समूहो यत्र । (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारोलय) पश्चवर्णाः सरसाः सुरभयो ये मुक्ताः-करप्रेरिताः पुष्पपुञ्जाः तैः य उपचार:-पूजाभूमेः तेन कलितं । (कालागुरुपवरकुंदुरुकतुरुकडनंतधूवमघमतगंधुदधृआभिराम) ['काले त्यादि प्राग्वत् ] <कृष्णाऽगुरुचीडासील्हकदह्यमानदशाङ्गादिधूपानां मघमघायमानः गन्धोद्भूताऽभिरामं> (सुगंधवरगंधियं गंधवहिभूअं) <सुगन्धवरगन्धिकं गन्धगुटिकाकल्पं> (नड-नदृग-जल्ल-मल्ल-मुट्ठिय-लंबग-कहग-पाढग-लासग-आरक्खग-लंखमंख-तूणइल्ल-तुंबवीणियं अणेगतालायराणुचरिय) नटा:-नाटककारः। नर्तका:-ये स्वयं नृत्यन्ति । जल्ला:-वरत्राखेलकाः राज्ञः स्तोत्रपाठका इत्यन्ये । मल्ला:-नियुद्धप्रतीताः। मौष्टिका:-मल्ल। एव ये मुष्टिभिः प्रहरन्ति । विडम्बका:-विदूषकाः वेलम्बका वा ये समुखविकारम् उत्प्लुत्योत्प्लुत्य नृत्यन्ति । कथका:-सरसकथावक्तारः। पाठका:सक्तादीनां [क्वापि 'पवग' इति पाठः तत्र प्लपका:-ये उत्प्लवन्ते झम्पादिभिः गर्तादिकं लङ्घयन्ति नद्यादिकं वा तरन्ति] लासका:-ये रासकान् ददति 'जय' शब्दप्रयोक्तारो वा भाण्डाः इत्यर्थः । आरक्षकाः-तलवराः क्वचिद् 'आरक्खग'त्ति स्थाने 'आइक्खग'त्ति पाठः तत्र आख्यायकाः-ये शुभाऽशुभमाख्यान्ति । लखा:-महावंशाऽनखेलकाः। मला:चित्रफलकहस्ता भिक्षाका 'गौरीपुत्रका' इति वित्ताः। तूगइल्ला-तूणीरधराः तूणाऽभिधानवाद्यवन्तो वा । तुम्बवीणिकाःवीणावादकाः अथवा तुम्बा:-किन्नरी लपन्यादिवादका वीणिका-वीणावादिनः। अनेके ये तालाचराः-तालादानेन SABA HARACTERIESAKALEGAECE ॥१८४ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy