SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ S ॥१८३॥ मध्यभागेन बाहिरिका-बहिर्भागोयत्र तत्तथा क्रियाविशेषणम् । आसिक्तं-गन्धोदकछटकदानात समार्जित-कचवरशोधनात उपलिप्तं गोमयादिना (सिंघाडग-तिय-च उक-चच्चर-चउम्मुह-महापह-पहेसु)त्ति [शृङ्गाटकादयःप्रायत्] < शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुखराजमार्गः> पन्थाः-सामान्यमार्गः< तेषु > (सित्त-प्लुइ-सम्मट्ठ-रत्यंतरावणवीहियं)सिक्तानि-जलेन। अत एव शुचीनि-पवित्राणि संमृष्टा-कचवराऽपनयनेन समीकृतानि । रथ्याऽन्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यस्मिन् । (मंचाइमंचकलिय)मश्चा-मालकाः प्रेक्षणकद्रष्ट्र जनोपवेशननिमित्तम् अतिमश्चका:-तेषामप्युपरि ये तैः कलितं ।(नाणाविहरागभूसिअज्झयपडागमंडिय) नानाविधरागैः-कुसुम्भादिभिः विभूषिता ये ध्वजा-सिंहगरुडादिरूपोपलक्षिता बृहपटरूपाः, पताकाश्व-तदितररूपा ताभिः मण्डितं (लाउल्लोइअमहियं) लाइअं-छगणादिना भूमौ लेपनम् उल्लोइअं-सेटिकादिना कुडयादिषु धवलनं ताभ्यां महितमिव-पूजितमिव । त एव वा महितं-पूजनं यत्र । (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलिनलं) गोशीर्षस्य-चन्दनविशेषस्य सरसस्य-प्रत्यग्रस्य रक्तचन्दनस्य-चन्दनविशेषस्यैव । दईरस्य-दईराऽ- 13 भिधानाऽद्रिजातश्रीखण्डस्य । गोशीर्षादिभिर्वा दत्ता-न्यस्ता पश्चाऽइगुलयः तला-हस्तका कुडयादिषु यस्मिन् । दईरबहुलेन चपेटारूपेण वा दत्तपश्चाङ्गुलितलमित्येके । (उवचिअचंदणकलशं) उपचिता-उपनिहिता गृहान्त कृतचतुष्केषु चन्दनकलशा-माङ्गल्यघटा यत्र । (वंदणघडसुकयतोरणपडिदुवारदेसभाग) वन्दनघटाः सुकृताः तोरणानि च प्रतिद्वार-द्वारस्य द्वारस्य देश भागेषु यत्र । [क्वचिन् 'घड' स्थाने 'घण'त्ति पाठः तत्र वन्दना-वन्दनमाला घनानि-बहूनि तोरणानि च प्रतिद्वारं यत्र । यद्वा-उपचिता-निवेशिताः वन्दनवटाश्च सुकृततारणानि च द्वारदेशभागं द्वारदेशभागं प्रति यस्मिन् । देशभागश्च in Educa For Private & Personal use only Trbary.org.
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy