________________
श्रीकल्प
॥१८२॥
उक्तत्वात् यथापरिहितमित्यर्थः । 'औमयं' ति अवमुच्यते - परिधीयते यः सः अवमोचक:- आभरणं तं 'मस्थए इति अङ्गप्रतिचारकाणां मस्तकानि क्षालयन्ति - दासत्वाऽपनयनार्थ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छति इति लोकव्यवहारः ] ॥९८॥
['तए णं' इत्यादित: ' एवं वयासी'ति पर्यन्तम् ]
तत्र - (तए णं से सिद्धस्थे खसिए) ततः सः सिद्धार्थक्षत्रियः (भवणवइ-वाणमंतर जोइस-वेमाणि एहिं देवहिं तित्थर जम्मणाभिसेयमहिमाए कयाए समाणीए) भवनपति - व्यन्तर- ज्योतिष्क- वैमानिकैः देवैः तीर्थकरजन्माभिषेकोत्सवे कृते सति ( पच्चूसकालसमयंसि नगरगुत्तिए सदावेइ ) < प्रभातकालसमये > पुराऽऽरक्षकान् आकारयति > (सद्दावेत्ता एवं व्यासो) आकार्य एवमवादीत् ॥९९॥
<
[' खिप्पामेव' इत्यादित: 'पञ्चपिणह' ति पर्यन्तम् ]
तत्र - ( खिप्पामेव भो देवाणुपिया | कुंडग्गामे नगरे) - क्षिप्रमेव भो देवानुप्रियाः ! कुण्डग्रामे नगरे > (चारगसोहणं करेह) चारकशोधनं-बन्दीमोचनं कुरुत । यतो राजनीतिरियम्
'युवराजाभिषेके च परराष्ट्राऽयमर्द्दने । पुत्रजन्मनि वा मोक्षो बद्धानां प्रविधीयते ॥१॥
( करिता ) < कृत्वा (माणुम्माणवणं करेह) मानं - रसधान्यविषयम् उन्मानं - तुलारूपं तयोः वर्द्धनं < कुरुत> (करिता कुंडपुरं नगरं ) < कृत्वा कुण्डपुरं नगरं > (सब्भिंतर बाहिरियं आसिअ संमजिओ वलित्तं) सहाऽभ्यन्तरेण
Jain Educatinternational
For Private & Personal Use Only.
>
किरणावली टीका
व्या० ५
॥१८२॥
elibrary.org