SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥१८१॥ RESEAAAAबर देवोद्योतोऽभूत् । एकाऽऽलोकश्च-उद्योताऽद्वैतभावात् । लोकः-चतुर्दशरज्ज्यात्मको भुवनं वाऽभूत् । देवसन्निपाता 'उप्पिञ्जल.' इत्यादि विशेषणद्वयोपेता अभवन् । क्यापि 'देवुकलि अत्ति । तत्र-उत्कलिका-हर्षज उत्कृष्टक्ष्वेडितनादः ] ॥९७ ॥ ['जं रयणिं च णं' इत्यादितो 'वासंच वासिंसुत्ति पर्यन्तम्] तत्र-(जं रयणिं च णं समणे भगवं महावीरे जाए) < यस्यां रात्रौ श्रमणो भगवान् महावीरो जातः> (तं रयणि च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा) तस्यां रजन्यां बहवः वैश्रमगस्य कुण्डम्-आयत्ततां धारयति ये ते तिर्यग्लोकवासिनो देवाः (सिद्धस्थरायभवणंसि) (सिद्धार्थगजभवने> (हिरण्णवासं च) हिरण्य-रूप्यं च वर्षम्-अल्पतरवृष्टिः । वृष्टिस्तु महति [शेष प्राग्वत् ] (सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीयवासं च मल्लवासं च गंधवासं च चुण्णवासं च वणवासं च वसुहारवासंच वासिंसु) < सुवर्णवर्ष च वज्रवर्ष च वस्त्रवर्ष च आभरणवर्ष च पत्रवर्ष च पुष्पवर्ष च फलवर्ष च बीजवर्ष च माल्यवर्ष च गन्धवर्ष च चूर्णवर्ष च वर्णवर्ष च वसुधारावर्ष च अवयन् > [क्वचित् 'धण्णवासं च'त्ति पाठः तत्र धान्यवर्ष] अत्रान्तरे प्रियभाषिताऽभिधाना चेटी राजानं वर्धापयति । यथा-['पिअट्टयाए पिअं निवेएमो पिअंभे भवउ । मउडवज्जं जहामालिअं ओमयं मत्थए धोअई' इति क्वचिद् दृश्यते । एतत् व्याख्या-'पिअट्टयाए' प्रीत्यर्थ 'पि' प्रियम्-इष्टं वस्तु पुत्रजन्मलक्षणं 'निवेएमो' निवेदयामः । एतच्च प्रियनिवेदनं 'पिअं' प्रियं च 'भे' भवतां भवउ' भवतु इति । तस्या दानम्-'मउडवज'ति मुकुटस्य राजचिहत्वात् तस्य स्त्रीणामनहत्वात् 'जहामालिअंति यथाधारितं 'मलि धारणे' SOURCOCCASUAAA ॥१८॥ Jain Education interational For Privale & Personal Use Only Murary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy