________________
॥ १७९॥
ब्रह्माण्डस्फोटसदृशे, शब्दाऽद्वैते प्रसर्पति । रुष्टः शक्रोऽवस्था, क्षमयामास तीर्थपम् ॥५॥
सङ्ख्याऽतीताऽर्हतां मध्ये, स्पृष्टः केनाऽपि नाङ्क्षिणा । मेरुः कम्पमिषादित्या - नन्दादिव ननर्त्त सः ||६|| शैलेषु राजता मेऽभूत्, स्नात्रनीराऽभिषेकतः । तेनाऽमी निर्जरा हारा स्वर्णापीडो जिनस्तथा ॥७॥ तत्र पूर्वमच्युतेन्द्रो, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्राऽर्यमादयः ||८||
जलस्नात्रे कविघटना-श्वेतच्छत्रायमानं शिरसि मुखशशि-न्यंशुपूगयमाणं, कण्ठे हारायमाणं वपुषि च निखिले, चीनचोलायमानम् । श्रीमज्जन्माभिषेकप्रगुणहरिगणो-दस्त कुम्भौघगर्भाद्, (, भ्रश्यद् दुग्धाऽब्धिपाथ वरमजिनपतेरङ्गसङ्गि श्रिये वः ॥ ९ ॥ चतुर्वृषभरूपाणि शक्रः कृत्वा ततः स्वयम् । शृङ्गाष्टकक्षरत्क्षीरै रकरोदभिषेचनम् ॥१०॥ सत्यं ते विबुधा देवा, यैरन्तिमजिने शितुः । सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यमाददे || ११|| समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः । सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ||१२|| तथा - 'उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्गं हरिर्विभोः । विलिप्य चन्द्रनाद्यैश्च पुप्पाद्यैस्तमपूजयत् ॥१॥ दर्पणो बर्द्धमानश्च कलशो मीनयोर्युगम् । श्रीवत्स - स्वस्तिके नन्द्या ऽऽवर्त्त भद्रासने इति ॥२॥ शक्रः स्वामिपुरो रन्न - पट्टके रूप्यतन्दुलै: । आलिख्य मङ्गलान्यष्टाविति स्तोतुं प्रचक्रमे ॥३॥
इतिषष्टीयचरित्रे |
शक्रोऽथ जिनमानीय, विमुच्याऽम्बाऽन्तिके ततः । सञ्जहार प्रतिविम्बाऽवस्वापिन्यौ स्वशक्तितः ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
॥१७९
www.jainelibrary.org