SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका व्या०५ ॥१७८॥ शक्रः सुमेरुशृङ्गस्थ, गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-ऽतिपाण्डुकम्बलाऽऽसने ॥२४॥ कृत्वोत्सङ्गे जिनं पूर्वा-ऽभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥२५॥ 'दश वैमानिका, विंशतिभवनपतयः, द्वात्रिंशद् व्यन्तराः, द्वौ ज्योतिष्कौ' इति वतुःषष्ठिरिन्द्राणां । सौवर्णा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाचाऽपि,रूप्यरत्नमया अपि ॥२६॥ स्वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाऽऽढयं, सहस्रं योजनाऽऽननाः ॥२७॥ 'पणवीसजोअणुत्तुंगो बारसजोषणाई वित्थारो । जोअणमेगं नालुअ, इगकोडी सद्विलक्खाई' ( ) एवं भृङ्गार-दर्पण-रत्नकरण्डक-स्थाल-पात्रिका-पुष्पचङ्गेरिकादि पूजोपकरणानि कुम्भवदष्टप्रकाराणि, प्रत्येकमष्टोत्तरसहस्त्रमानानि । तथा मागधादितीर्थानां मृदं । जलं च गङ्गादीनां । पद्मानि जलं च पद्महदादीनां । क्षुल्लहिमवद्वर्षधर-वैताढयविजय-वक्षस्कार-देवकुरूत्तरकुरुभद्रशालनन्दनवनादीनां सिद्धार्थपुष्पतुम्बरगन्धान सौषधीश्च । जलादि चाऽऽभियोगिकसुरैरच्युतेन्द्र आनाययत् ॥ क्षीरनीरभृतैर्वक्ष:-स्थलस्थैत्रिदशा बभुः। संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥१॥ सिञ्चन्त इव भावई, क्षिपन्तो वा निजं मलम् । कलशं स्थापयन्तो वा, धर्मचैत्ये सुरा बभुः ॥२॥ संशयं त्रिदशेशस्य, मचा वीरोऽमराचलम् । वामाऽङ्गुष्ठाऽङ्गसम्पर्कात् , समन्तादप्यचीचलत् ॥३॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतु-श्रुक्षुभुः सागरा अपि ॥४॥ BAEQAAAAAAAE ॥१७८॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy