________________
॥ १७७॥
४५
Jain Education national
सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥१०॥ वाजिस्थं कासराऽऽरूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, वदन्त्येवं तदाऽऽदरात् ॥११॥ सुराणां कोटिकोटीभिर्विमानैर्वाहनधनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥१२॥ मित्रं केsपि परित्यज्य, दक्षत्वेनाऽग्रतो ययुः । प्रतीक्षस्त्र क्षणं भ्रातः ! मामत्रेत्यपरेऽवदन् ॥ १३॥ केचिद्वदन्ति भो देवाः ! सङ्कीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ! ॥१४॥ नमस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र सजरा इव निर्जराः ॥ १५ ॥ मस्तके घटिकाकाराः, कण्ठे ग्रैवेयकोपमाः । स्वेदबिन्दुसमा देहे, सुराणां तारका वभुः ॥ १६ ॥ नन्दीश्वरे विमानानि सङ्क्षिप्यागात् सुराऽधिपः । जिनेन्द्रं च जिनाऽम्बां च, त्रिः प्रादक्षिणयेत्ततः ॥ १७॥ वन्दित्वा नमस्त्विा, चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षि-धारिके ! विश्वदीपिके ! ||१८|| अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ १९ ॥ भेतव्यं देवि ! तन्नैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिविम्बं जिनाऽम्बासन्निधौ न्यधात् ॥ २०॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥२१॥ एको गृहीततीर्थेश, पार्श्वे द्वौ चाऽऽत्तचामरौ । एको गृहीताऽऽतपत्रः, एको वज्रधरः पुनः ॥ २२ ॥ अगः पृष्ठगं स्तौति, पृष्ठस्थोऽप्यग्रगं पुनः । नेत्रे पश्चात् समीहन्ते, केचनाऽग्रेतनाः सुराः ||२३||
For Private & Personal Use Only
॥ १७७॥
www.jairtelibrary.org