SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥१७५॥ NeCANCE%AC%ELECRUST एता दक्षिणरुवकादेत्य स्नानाऽर्थ करतभृडारा गीतगानं विदधति । इलादेवी सुरादेवी, पृथ्वी पद्मावत्यपि । एहनासा नवमिका, भद्रा सीतेति नामतः (त्रि०प०१-२९४)॥८॥ एताः पश्चिमरुचकादेत्य वाताऽर्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलंबुसा मिश्रकेशा, पुण्डरीका च वारुणी । हासा सर्वप्रभा श्रीही-रष्टोदनचकाऽद्रितः ॥९॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा च चित्रकनका, (शतेरा) सुतेजा च सुदामिनी । दीपहस्ता विदिक्षवेत्या-ऽस्थुर्विदिग्रुचकाऽद्रितः ॥१०॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः । रूपा रूपासिका चाऽपि, मुरूपा रूपकावती ॥११॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्य-स्तस्योर्ध्व पीठमादधुः॥१२॥ बद्ध्वा तवया जन्म-गेहादरम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः ॥१३॥ याम्यरंभागृहे नीत्वा-ऽभ्यङ्गं ते नुस्तु तास्तयोः । स्नानचर्चाऽशुकाऽलङ्का-रादि पूर्वगृहे ततः ॥१४॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्याऽग्निं सुचन्दनैः । होमं कृत्वा बबन्धस्ता-रक्षापोट्टलिकां द्वयोः ॥१५॥ पर्वताऽऽयुर्भवेत्युक्त्वा, स्फालयनश्मगोल कौ । जन्मस्थाने च तौ नीत्वा, स्वस्त्रदिक्षु स्थिता जगुः ॥१६॥ एताश्च-प्रत्येकं च सामानिकी चत्वारिंशच्छतान्विताः। महत्तराभिश्च प्रत्येकं तथा चतसृभिर्युताः। ॥१७॥ अङ्गरक्षैः षोडशभिः, सहरः सप्तभिस्तथा । अनीकैस्तदधीशैश्च, मुरैश्चाऽन्यैर्महदिभिः॥१८॥ GROSSETOGORA ALIR जा ॥१७ Jain Educa t ional For Private & Personal use only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy