________________
श्रीकल्प
॥१७४॥
अथ पञ्चमं व्याख्यानं प्रारभ्यते
['जं स्यणि च णं' इत्यादितः, '- भूया आणि हुत्थ' ति पर्यन्तम् ]
तत्र - (जं स्यणि चणं समणे भगवं महावीरे जाए) यस्यां रात्रौ श्रमणः > भगवान् महावीरः जातः (सा णं रयणी बहुहि देवेहिं देवीहि यत्ति सा रजनी बहुभिर्देवैः देवीभिश्च तत्र - तीर्थकृतां जन्मनः सूतिकर्मणि शाश्वत - कल्पाऽधिकारिण्यः प्रथमतः षट्पञ्चाशद् दिक्कुमार्यो देव्योऽभ्यायान्ति । तास्त्वेवम् -
Jain Education International
दिकुमार्योsersघोलोक - वासिन्यः कम्पिताऽऽसनाः । अज्जन्मावर्ज्ञात्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥१॥
भोग
भोगवती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमाला त्वनिन्दिता (त्रिषष्टि प० २७४) ॥२॥ त्या प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्त्तनाऽशोधयन् क्ष्मा-मायोजनमितो गृहात् ||३|| मेरा मेघवती, सुभेघा मेघमालिनी । सुवत्सा वत्समित्रा च वारिषेणा वलाहिका (त्रि० पर्व १ - २८२ ) ॥४॥ अष्टकादेत्यैता, नन्वाऽन्तं समातृकम् । तत्र गन्धाऽम्बुपुष्पौध वर्ष हर्षाद्वितेनिरे ॥५॥ अथ नन्दोत्तरानन्दे आनन्दानन्दिवर्धने । विजया वैजयन्ती च, जयन्ती चाडपराजिता (त्रि० १०१ -२८८ ) ॥६॥ एताः पूर्व रुचकादेत्याssलोकाऽर्थ दर्पणमग्रतो घरन्ति ।
समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा (त्रि० १० १ - २९१) ॥७॥
For Private & Personal Use Only
किरणावली टीका
व्या० ५
॥१७४॥
www.jainelibrary.org