________________
॥१६७॥
दिव्याऽऽभरणविभूत्या, सुरचोक इवाऽत्र सकललोकोऽपि । किंबहुना सर्वेषां, परमानन्दश्च सम्पन्नः ॥१३॥ आस्तन्यपानाजननी पशूना-मादारलम्भाच नराधमानाम् ।
आगेहकृत्याच्च विमध्यमाना-माजीवितात्तीर्थमिवोत्तमानाम्" इति ॥१४॥ (तए णं समणे भगवं महावीरे गम्भत्थे चेवत्ति < ततः श्रमणो भगवान महावीरः गर्भस्थ एव> पक्षाऽधिकमासपट्के व्यतिक्रान्त इत्यर्थः । उक्तं च"तिहिं नाणेहि समग्गो देवी तिसलाइ सो उ कुच्छिंपि । अह वसई सन्निगब्भं छम्मासे अद्धमासं च (वि.आ.) ॥१८५३॥ अह सत्तमम्मि मासे गब्भत्थो चेव भिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीवन्ते" इति ॥१८५४॥ __ (इमेयारूवं अभिग्गहं अभिगिणहइ) < इनम् एतद्रूपम् अभिग्रहं गृह्णाति > (नो खलु मे कप्पड अम्मापिऊहिं जीवंतेहि मुंडे भवित्ता अगाराओ अणगारि पवइत्तए) <नो चैत्र मम कल्पते-मातापित्रोः जीवतोः मुण्डो भूत्वा गृहानिर्गत्य अनगारितां प्रबजितुम् > ॥१४॥
['तए णं सा' इत्यादितः 'परिवहह'चि यावत् ]
तत्र-(तए णं सा तिसला खत्तियाणी हाया कययलिकम्मा कयकोउयमंगलपायच्छित्ता जावसव्वालंकारविभूसिया) < ततः सा त्रिशला क्षत्रियाणी स्नाता कृतबलिकर्मा तुकमङ्गलप्रायश्चित्ता यावत् सर्वाऽलङ्कारविभूषिता> (तं गभं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडएहिं नाइकसाएहिं) <तं गर्भ
ABUAAAAAECASIA
| ॥१६७॥
JainEduca
For Privale & Personal use only