SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरावली व्या०४ टीका ॥१६६॥ | पुब्धि नो एजइ इयाणि एजइत्तिक? हतु? जाव हयहियया एवं विहरइ) <मम गर्भः पूर्व न एजति इदानीम् एजति इतिकृत्वा हृष्टा तुष्टा यावत् हर्षितहृदया एवं विचरति> - "प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला, रोमाञ्चितकचुका त्रिशला ॥१॥ प्रोवाच मधुरवाचा, गर्भ मे विद्यतेऽथ कल्याणम् । हा! धिग् मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥२॥ सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम् । श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ॥३॥ श्रीजिनपदाः प्रसेदु, कृताः प्रसादाश्च गोत्रदेवीभिः। फलितो जन्माऽवध्याऽऽ-राधितजिनधर्मकल्पतरुः ॥४॥ इत्यादि महाहर्षिता, देवीमालोक्य वृद्धललनानाम् । 'जय जय नन्दे' त्याद्याऽऽ-शिषः प्रवृत्ता मुखकजेभ्यः ॥५॥ कलया प्रवर्तितान्यपि, कुलललनाभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ॥६॥ अष्टावष्टौ मङ्गलकानि, समालेखितानि सर्वत्र । सत्पञ्चवर्णपुष्प-प्रकरः परितो भुवि विकीर्णः ॥७॥ कर्पूराऽगुरुचन्दन-परिमलनिकरः कृतश्च सर्वत्र । बद्धानि तोरणान्यपि, सुकुङ्कुमस्य छटा दत्ताः ॥८॥ स्थाने स्थाने मङ्गल-धवलाऽऽतोद्यानि गीतनृत्यानि । राजभवनं चतुर्भि-वर्णैः सङ्कीर्णमपि जज्ञे ॥९॥ वर्धापनाऽऽगताभिः, सुवर्णकोटीभिरपि च सम्पूर्णम् । हट्टश्रेणिषु शोभाः, प्रयोजिता जिनगृहे पूजा ॥१०॥ बन्दीजनमोचनानि च, रचितान्युद्घोषितोऽमारिवः । सङ्घस्याऽनघभक्ति-र्व्यक्तीचक्रे विविधविधिना ॥११॥ सम्पन्ना दानेन च, राजनराः कल्पतरव इव नव्याः । ऐश्वर्येण च राजा, सुरराज इवाऽत्र सञ्जज्ञे ॥१२॥ ॥१६६॥ in Edi tora For Private Personal use only wwwjamelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy