SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥१६८॥ नाऽतिशीतैः नात्युष्णैः नाऽतितिक्तैः नाऽतिकटुकैः नाऽतिकषायैः (नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं ) <नाऽत्यम्लैः नाऽतिमधुरैः नाऽतिस्निग्धैः नाऽतिरूक्षैः नात्याद्वैः नातिशुष्कैः > शीतादिषु हि कानिचिद् वातिकानि कानिचित् पैत्तिकानि कानिचित् श्लेश्मकारीणि च स्युः । उक्तं च वाग्भट्टे वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः । पित्तलैः खलतिः पङ्गुः श्वित्री पाण्डुः कफात्मभिः ॥ १ ॥ इति । तथा - अतिलवणं नेत्रहर - मतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बल-मतिकामं जीवितं हरति ॥ १॥ वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाssमलकरसो घृतं वसन्ते गुडश्रान्ते ॥२॥ बुद्धिप्रदा गौल्याः सर्वे क्षारा मलापहाः । कषाया रञ्जकाः सर्वे सर्वे अम्ला विषोपमाः (विशोषणाः ) ||३॥ तथा - ग्राम्यधर्म - यान - वाहना- ऽध्वगमन- प्रस्खलन- प्रपतन- प्रपीडन - प्रधावना -ऽभिघात - विषमशयन- विषमासनोपवास - वेगविघाता-तिरुक्षा-ऽतिकट्व- तितिक्ताऽतिभोजना - ऽतिरागा-ऽतिशोका - ऽतिक्षार सेवा - ऽतिसार - वमन विरेचनप्रेङ्खोलनाऽजीर्णप्रभृतिभिः बन्धनान् मुच्यते गर्भः । मन्दं सञ्चर मन्दमेव निगद व्यामुञ्च कोपक्रमं पथ्यं भुङ्क्ष्व वधान नीविमनधां मा माऽट्टहासं कृथाः । आकाशे भव मा सुशेष्व शयने नीचैर्वहिर्गच्छ मा । देवी गर्भभरालसा निजसखीवर्गेण सा शिष्यते ॥१॥ (सव्वत्भयमाणहेहिं भोयणच्छायणगंध मल्लेहिं ) ति ऋतौ ऋतौ यथायथं भज्यमाना - सेव्यमानाः सुखहेतवो Jain Educational For Private & Personal Use Only | किरणावळी टीका व्या० ४ ॥ १६८ brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy