________________
॥१६३॥
KAACARCICROCEE
किं ? कीटिका नगराण्युष्ण जलप्लावितानि धर्मधिया। किं वा काकाऽण्डानि, धर्मकृते स्फोटितानि मया ? ॥१७॥ किंवा साऽण्डशिशून्यपि, तनीडानि प्रपातितानि भुवि ?। पिकशुककुक्कुटादेलिवियोगोऽथवा विहितः ।। १८ ।। किंवा ? बालकहत्याऽकारि, सपत्नी सुताद्युपरि दुष्टम् । चिन्तिमचिन्त्यमपि वा, कृतानि कि कार्मणादीनि ? ॥ १९॥ किंवा गर्भस्तम्भन-शातनमुख मया चक्रे ? । तन्मन्त्रभेषजान्यपि, किं वा मयका प्रयुतानि ? ॥२०॥ अथवाऽन्यद्वा मयका, किमपि महापातकं कृतं कर्म ? । सच्छीलखण्डनाद्यं, यदिदं तहते न सम्भवति ॥२१॥ यतः-'कुरंडरंड तणदुब्भगाई ज्झत्तनिंदूविसकन्नगाई । जम्मंतरे खंडिअसीलभावा नाऊणकुज दढतीलभावं' ॥ २२ ॥ दुर्दैवत ! रे निघृण ! निष्करुणाऽकार्यसज ! निर्लज !। विगताऽऽगसि मयि तत्किं निष्कारणवैरितां वहसि ॥२३॥ अथवाऽलमनृतदेवोपलम्भनरेवमुन्मना देवी । दृष्टा शिष्टेन सखीजनेन तत्कारणं पृष्टा ॥ २४ ॥ प्रोवाच साऽश्रुलोचन-रचनानिःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि यजीवितं मेऽगात् ॥ २५॥ सख्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्य दिह । गर्भस्य तेऽस्ति कुशलं, नवेति बद कोविदे सपदि ? ॥ २६ ॥ सा प्रोचे गर्भस्य च कुशले, किमकुशलमस्ति मे सख्यः ? । इत्याधुक्त्वा मूर्छा-मापना पतति भूपीठे ॥२७॥ शीतलवातप्रभृतिभि-रुपचार : बहुतरैः सखीभिः सा । सम्प्रापितचैतन्यो-त्तिष्ठति विलपति च पुनरेवम् ॥ २८ ॥ १ कुरण्डरण्डत्वदुर्भगत्वानि बन्ध्यात्वनिन्दु (मृताऽपत्यसूः) विषकन्यकत्वादि ।
जन्मान्तरे खण्डितशीलभावा ज्ञात्वा कुर्यात् दृढशीलभावम् ॥ २२ ॥
LAAAAAUSEUCCESCENESS
॥१६
Jain Educa
t
ional
For Private&Personal use only.
malibrary.org