SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाव टीका ॥१६४॥ व्या. गरुए अणोरपारे, रयणनिहाणे अ सायरे पत्तो । छिद्दघडो न भरिज्जइ, ता किं दोसो जलनिहिस्स? ॥२९॥ पत्ते वसंतमासे, रिद्धिं पाति सयलवणराई। जंन करीरे पत्तं, ताकि दोसो वसंतस्स ? ॥३०॥ उत्तुंगो सरलतरू, बहुफलभारेण नमियसव्वंगो । कुजो फलं न पावइ, ता किं दोसो तरुवरस्स? ॥ ३१ ॥ समीहितं यनलभामहे वयं, प्रभो!नदोषस्तव कर्मणोममा दिवाऽप्युलूको यदि नाऽवलोकते, तदासदोषः कथमंशुमालिनः॥३२॥ अथ मम मरणं शरणं, किं करणं ? विफल जीवितव्येन । तच्छ्रुत्वा विललाप च, सख्यादिकसकलपरिवारः॥३३॥ यत्कि चक्रेऽस्माकं स्वामिन्या दैवतेन दुर्मतिना ? । हा कुल देव्यः ! क्व गताः ? यदुदासीनाः स्थिता यूयम् ॥३४॥ इत्यादिकं प्रभूतं तथैव किल कारयन्ति कुलवृद्धाः। शान्तिकपौष्टिकमन्त्रो-पयाचितादीनि कृत्यानि ॥३५॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च ॥३६॥ राजाऽपि लोककलितः, शोकाऽऽकुलितोऽजनिष्ट शिष्टमतिः। किंकर्त्तव्यत्वेन च, मूढत्वं मन्त्रिणः प्रापुः" ॥३७॥ इत्येवं सति (तंपि सिद्धत्थरायवर भवणं) तदपि च सिद्धार्थराजवरभवनं (उवरयमुइंगतंतीतलतालनाडइजजणमणुज्जं दीणविमण विहरइ) उपरतं-निवृत्तं मृदङ्गतन्त्रीतलतालैः-प्राग्व्याख्यातैः नाटकीयैः-नाटकहितैः जनैः२ गरुकेऽनर्वापारे रत्ननिधाने च सागरे प्राप्तः। छिद्रघटो न भियते तत् किं दोषो जलनिधेः ॥२९॥ प्राप्ते वसन्तमासे ऋद्धि प्राप्नोति सकलवनराजी। यन्न करीरे पत्रं तत् किं दोषो वसन्तस्य ॥३०॥ ३ उत्तुङ्कः सरलतरुर्बहुफलभारेण नतसर्वाङ्गः । कुब्जः फलं न प्राप्नोति तत् किं दोषस्तरुवरस्य ॥३१॥ AAAAAAAAAA ॥१६४ Jain Educa t ional For Privale & Personal use only www.kasary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy