________________
श्रीकल्प
किरणाव
टीका
॥१६४॥
व्या.
गरुए अणोरपारे, रयणनिहाणे अ सायरे पत्तो । छिद्दघडो न भरिज्जइ, ता किं दोसो जलनिहिस्स? ॥२९॥ पत्ते वसंतमासे, रिद्धिं पाति सयलवणराई। जंन करीरे पत्तं, ताकि दोसो वसंतस्स ? ॥३०॥
उत्तुंगो सरलतरू, बहुफलभारेण नमियसव्वंगो । कुजो फलं न पावइ, ता किं दोसो तरुवरस्स? ॥ ३१ ॥ समीहितं यनलभामहे वयं, प्रभो!नदोषस्तव कर्मणोममा दिवाऽप्युलूको यदि नाऽवलोकते, तदासदोषः कथमंशुमालिनः॥३२॥
अथ मम मरणं शरणं, किं करणं ? विफल जीवितव्येन । तच्छ्रुत्वा विललाप च, सख्यादिकसकलपरिवारः॥३३॥ यत्कि चक्रेऽस्माकं स्वामिन्या दैवतेन दुर्मतिना ? । हा कुल देव्यः ! क्व गताः ? यदुदासीनाः स्थिता यूयम् ॥३४॥ इत्यादिकं प्रभूतं तथैव किल कारयन्ति कुलवृद्धाः। शान्तिकपौष्टिकमन्त्रो-पयाचितादीनि कृत्यानि ॥३५॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च ॥३६॥ राजाऽपि लोककलितः, शोकाऽऽकुलितोऽजनिष्ट शिष्टमतिः। किंकर्त्तव्यत्वेन च, मूढत्वं मन्त्रिणः प्रापुः" ॥३७॥
इत्येवं सति (तंपि सिद्धत्थरायवर भवणं) तदपि च सिद्धार्थराजवरभवनं (उवरयमुइंगतंतीतलतालनाडइजजणमणुज्जं दीणविमण विहरइ) उपरतं-निवृत्तं मृदङ्गतन्त्रीतलतालैः-प्राग्व्याख्यातैः नाटकीयैः-नाटकहितैः जनैः२ गरुकेऽनर्वापारे रत्ननिधाने च सागरे प्राप्तः। छिद्रघटो न भियते तत् किं दोषो जलनिधेः ॥२९॥
प्राप्ते वसन्तमासे ऋद्धि प्राप्नोति सकलवनराजी। यन्न करीरे पत्रं तत् किं दोषो वसन्तस्य ॥३०॥ ३ उत्तुङ्कः सरलतरुर्बहुफलभारेण नतसर्वाङ्गः । कुब्जः फलं न प्राप्नोति तत् किं दोषस्तरुवरस्य ॥३१॥
AAAAAAAAAA
॥१६४
Jain Educa
t ional
For Privale & Personal use only
www.kasary.org