SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ कि कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकक्षावसौ वः श्रिये ॥१॥ ततो विशेषणकर्मधारयः । चाऽपीति समुच्चये < अभवत् > ॥९॥ ['तए णं तीसे' इत्यादितो 'विहरइ'ति यावत् ] तत्र-(तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था < ततः तस्याः त्रिशलाक्षत्रियाण्याः अयमेवंविधः यावत् सङ्कल्पः समुत्पन्न:> (हडे मे से गम्मे चूए मे से गम्भे गलिए मे से गब्भे) हृतो मम स गर्भ:-केनचिद देवादिना । मृत:-कालधर्म प्राप्तः । च्युतः-सजीवपुद्गलपिण्डतालक्षणात् पर्यायात परिभ्रष्टः। गलित:द्रवतामापद्य क्षरितः । चतुर्ध्वपि पदेषु काक्या विकल्पप्रतिपत्तिः । (एस मे गब्भे पुब्धि एअइ इयाणि नो एअइत्ति कटु) < एष मे गर्भः पूर्वम् एजति-कम्पते इदानीं नो> एजति-कम्पते <इतिकृत्वा> (ओहयमणसंकप्पा चिंतासोगसायरसंपविट्ठा करयलपल्हत्थमुही अदृज्झाणोवगया भूमिगयदिहिया झियायइ) उपहत:-कालुष्यकलितो मनःसङ्कल्पो यस्याः। चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरः तत्र सम्प्रविष्टा । करतले पर्यस्तं-निवेशितं मुखं यया । आर्तध्यानोपगता। भूमिगतदृष्टिका-भूमिसंमुखमेव किं कर्त्तव्यजडतया वीक्ष्यमाणा ध्यायति । तथाहि "सत्यमिदं यदि भविता मदीयगर्भस्य कथमपीह तदा । निःपुण्यकभविकानामवधिरिति ख्यातिमत्यभवम् ॥१॥ यद्वा चिन्तारत्नं नहि नन्दति भाग्यहीनजनसदने । नाऽपि च रत्ननिधानं दुर्गतगृहसङ्गतीभवति ॥ २॥ कल्पतरुर्मरुभूमौ न प्रादुर्भवति भूम्यभाग्यवशात् । नहि नि:पुण्यपिपासितनृणां पीयूषपानमपि ॥३॥ ॥१६॥ Jain Educatie sile national For Private & Personal use only ledibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy