________________
A
भीकल्प
किरणावर
GEECRECCA
टीका
॥१६॥
व्या०
AAAAAAB
तत्र-(जप्पभिई च णं अम्हं एस दारए कुच्छिंसि गम्भत्ताए वकंते)< यतःप्रभृति च अस्माकम् एषो दारकः कुक्षौ गर्भतया उप्तन्नः> (तप्पभि च णं अम्हे हिरण्णेणं वडामो सुवण्णणं वडामो)> तद्दिनादारभ्य वयं हिरण्येन बर्दामहे सुवर्णेन व महे> (धणेणं जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवढ़ामो)< धनेन यावत् सत्सारस्वापतेयेन प्रीतिसत्कारसमुदयेन अतीव अतीव अभिवर्दामहे > (तं जया णं एस दारए जाए भविस्सइ) < तस्मात् यदा अस्माकं एषः दारकः जातः भविष्यति > (तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनि'फन्न नामधिजं करिस्मामो "वद्धमाणु"त्ति)< तदा वयमेतस्य दारकस्य एतदनुरूपं >गुणेभ्यः आगतं गौणं । गौणशब्दः अप्राधान्येऽपि अस्ति । इत्याह-गुणनिष्पन्न-प्रधान नामैव नामधेयं करिष्याम: "वर्द्धमान" इति ।।९०॥
['तए णं समणे भगवं महावीरे' इत्यादितो 'होत्थति यावत् ] तत्र-(तए णं समणे भगवं महावीरे)< ततः श्रमणो भगवान महावीरः> (माउ अणुकंपणट्ठाए निचले निप्फंदे निरयणे अल्लोणपल्लोणगुत्ते यावि होत्या) मातुः अनु कम्पनार्थ-कृपया मातरि वा अनुकम्पा-भक्तिः तदर्थे 'मयि परिस्पन्दमाने मा मातुः कष्टं भूयाद्' इति 'मातरि वा भक्तिः अन्येषां विधेयतया दर्शिता भवतु' इति । निश्चल:चलनाऽभावात् । निस्पन्द:-किश्चिचलनस्याऽप्यभावाद । अत एव निरेजन:-निष्कम्पः। अत एव आ-ईषद लीन:-अङ्गसंयमनात् । प्रकर्षेण लीन:-उपाङ्गसंयमनात् । अत एव गुप्त:-परिस्पन्दनाऽभावात् ।
अत्र कवेरुत्प्रेक्षा-एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वनिव, ध्यान किश्चिदगोचरं विरचयत्येकः परब्रह्मणे ।
R ECHECCCCC
Jain Edu
For Private & Personal use only
www.jainelibrary.org