________________
॥१५९॥
[जव घउं शालि व्रीहि साठी कोद्रव जुवार कंगु रालक (लांग) तिल (चीना) मग माप अतसि चणा तिउड (चीणोलांग) वाल मठ चोला बरटी (बंटी) मसूर तुवर कुलथी धाणा वटाणा] | (रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कुहागारेण पुरेणं अंतेउरेणं जणवएणं वद्भित्था) राज्यं-सप्ताङ्गं ।
राष्ट्र-देशः । बलं-चतुरङ्गं । वाहनं-वेसरादि । कोश:-भाण्डागारं । कोष्ठागारं-धान्यगृहं । पुराऽन्तःपुरे प्रतीते। जनपद:लोकः। तेन > [क्वचित्-'जसवाएणं' ति तत्र यशोवाद:-साधुवादः]- तेन वृद्धि प्राप्तं > (विउलधणकणगरयणमणिमोत्ति-यसंखसिलप्पवालरत्तरयणमाइएणं) पुन: विपुलधनं-गवादी। कनक-घटिताऽघतिरूपं द्वेधाऽपि । रत्नानिकर्केतनादीनि । मणय:-चन्द्रकान्तायाः। मौक्तिकानि-शुक्त्याकाशादिप्रभवाणि । शङ्खा-दक्षिणावर्ताः । शिला-राजपट्टादिकाः। प्रबालानि-विद्रुमाः। रक्तरत्नानि-पद्मरागाः। आदिशब्दाद् वस्त्रकम्बलादिपरिग्रहः ततः तेन । एतेन किमुक्तं भवति ? इत्याह-(संतसारसावइज्जेणं पीइसकारसमुदएणं अईव अईव अभिवद्भित्था) सद्-विद्यमानं न पुनः इन्द्रजालादौ इव अवास्तवं । यत् सारस्वापतेयं-प्रधानं द्रव्यं तेन । प्रीतिः-मानसी स्वेच्छा । सत्कारः-वस्त्रादिभिः जनकृतः। ततो द्वन्द्वः इशेष सुगम] <तत्समुदयेन अतीव अतीव अभिवृद्धं > (तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अज्झथिए चिंनिए पत्थिए मणोगए संकप्पे समुप्पजित्था)< ततः श्रमणस्य भगवतो महावीरस्य मातापित्रोः अयम् एवंविध अध्यवसायः चिन्तितःप्रार्थितः मनोगतः सकल्पः समुत्पन्नः> ॥८९॥
['जप्पभिई चणं' इत्यादितो 'वद्धमाणु'त्ति पर्यन्तम् ]
2. warwarikREMI
5345390
५९
RE
Jain Edu
For Private & Personal use only
wwwmamalinsary:org