SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीकल्प किरणावल टीका व्या०५ 5 ॥१५८॥ SPEAKERARAN % शान्तिगृहा:-शान्तिकर्मस्थानानिः । क्विचित-'संधि' इति पाठः तत्र सन्धिगृह-भित्योरन्तराल प्रच्छन्नस्थान शैलगृहंपर्वतमुत्कीर्य यत्कृतम् । उपस्थानगृहम्-आस्थानमण्डपः। भवनगृहा:-कुटुम्बिवसनस्थानानि । ततः श्मशानादीनां द्वन्द्वः। <एतेषु स्थानेषु > (संनिक्खित्ताई) ति सम्यग् निक्षिप्तानि । [क्वचित्- 'संनिहिआई गुत्ताई'ति पाठः तत्र संनिहितानि-सम्यग निधानीकृतानि गुप्तानि-पिधानाद्यनेकोपायैः] (चिट्ठन्ति) रतिष्ठन्ति > (ताई सिद्धत्थरायभवणंसि साहरंति)< तानि सिद्धार्थराजभवने >प्रवेशयन्ति-निक्षेपयन्ति । क्वापि-'घोसेसु' पाठः तत्र घोषा:-गोकुलानि ॥८८॥ [जं रयणि च णं' इत्यादितः 'संकप्पे समुप्पज्जित्थति पर्यन्तम् ] तत्र-(जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए)< यस्यां रात्रौ श्रमणो भगवान् महावीरः ज्ञातकुले संहृतः> (तं रयणि च णं नायकुलं हिरण्णेणं वडित्था सुवणेणं वडिन्था)< तस्यां रजन्यां च ज्ञातकुलं ['हिरण्णेणं' इत्यादि'] हिरण्य-रूप्यम् 'अघटितस्वर्णम्' इत्यन्ये । तेन वृद्धि प्राप्त > सुवर्ण घटितं । (धणेणं) धनंगणिमधरिममेयपरिच्छेज्जभेदात चतुर्धा । तथा चोक्तम् "गणिमं जाइफलपुप्फफलाई, धरिमं तु कुंकुमगुडाई। मिज्ज चोप्पडलोणाई रयणवत्थाई, परिच्छिज्ज" ॥१॥ (धण्णेणे) धान्यं चतुर्विशतिधा"धनाई चउवीसं जब गोहम सालि वीहि सहिआ। कुदव अणुआ कंगु रालय तिल मुग मासा य ॥ प्र० सा० १००४॥ अयसि हरिमंथ तिउडा निष्फाव सिलिंद रायमासा य । उच्छूअ मसूर तूवरी कुलत्थ तह धनय कलाया" ॥१००५॥ % aex ॥१५८ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy