________________
तत्र-(एवं खलु देवाणुप्पिए! सुमिण सत्थंसि बायालीसं सुमिणा तीसं महाणुमिणा) <एवं प्रकारेण हे सरलस्वभावे ! स्वप्नशास्त्रे द्विवत्तारिंशत् स्वप्ना:-सामान्यफलाः त्रिंशत् महास्वप्नाः-महाफला:> (जाव एगं महासुमिर्ण पासित्ता णं पडिबुज्झंति) < यावत् एकं महास्वप्नं दृष्ट्वा जाग्रति > ॥ ८४ ॥
[इमे य गं' इत्यादितः 'चकवट्टी' त्ति प्राग्वत् ] तत्र-(इमे य णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा) < इमे च त्वया हे सरलस्वभावे ! चतुर्दश महास्वप्नाः दृष्टा:> (तं उरालाणं तुमे जाव जिणे वा तेलुकनायगे धम्मवरचाउरंतचक्कवट्टी) < तस्मात् प्रशस्ताः त्वया यावत जिनो वा त्रैलोक्यनायकः धर्मवरचाउरन्तचक्रवर्ती भविष्यति ॥८५॥
'तए णं से' इत्यादितः 'पडिच्छई' ति यावत् प्राग्वत् ] तत्र-(तए णं सा तिसला खत्तिआणी एअमटुं सोचा निसम्म हट्टतुट्ट जाव हयहियया) < ततः सा त्रिशला क्षत्रियाणी एनमर्थ श्रुत्वा निशम्य हृष्टा तुष्टा यावत् हर्षित हृदया> (करयल जाव ते सुमिणे सम्म पडिच्छइ) < करतलाभ्यां यावत् तान् स्वप्नान् सम्यग् प्रतीच्छति > ।। ८६ ।।
'पडिच्छित्ता' इत्यादितः 'अणुपविट्ठा' इति पर्यन्तं प्राग्वत ] तत्र-पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी) < प्रतीच्छ्य सिद्धार्थराजेन अभ्यनुज्ञाता सती> (नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अन्भुटेइ)< नानामणिरत्नानां भक्तिभिः चित्रात् भद्रासनात् अभ्युत्तिष्ठति >
॥१५५॥
Jain Educ
a
tional
For Private & Personal use only
ibrary.org