SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पीकल्प किरणावली टीका न्या.४ ॥१५॥ SHISHASHRE प्रियाः । अवितथमेतत् हे देवानुप्रियाः। इष्टमेतत् हे देवानुप्रियाः ! प्रतीष्ट मेतत् हे देवानुप्रियाः ! इष्टप्रतीष्टमेतत् हे देवानुप्रियाः !> (सच्चे णं एसमटे से जहेयं तुब्भे वयहत्तिक? ते सुमिणे सम्म पडिच्छइ) < सत्य एषोऽर्थः यथा यूयं वदथ इतिकृत्वा तान् स्वप्नान् सम्यग् हृदये धरति > (पडिच्छित्ता)< प्रतीच्छय-धृत्वा> (ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् (विउलेणं असणेणं पुप्फवस्थगंधमल्लालंकारेणं) विपुलेन अशनेन-शाल्यादिना पुष्पाणि-अग्रथितानि < वस्त्राणि > गन्धा-बासा माल्यानि-ग्रथितपुष्पाणि अलङ्कारः-मुकुटादिः । तेषां समाहारद्वन्द्वः <:> (सक्कारेइ सम्माणेइ) सत्कारयति-प्रवरवस्त्रादिना सन्मानयति-तथाविधवचनादि प्रतिपत्त्यान (सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ) < सत्कार्य सन्मान्य विपुलं> जीविकोचितम्-आजन्मनिर्वाहयोग्यं प्रीतिदानं <ददाति > (दलइत्ता पडिविसज्जेई) दत्त्वा प्रतिविसर्जयति राजा इति ॥ ८२॥ ['तए णं' इत्यादितः 'एवं वयासी' ति यावत् प्राग्वत ] तत्र-('तए णं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुटेइ) < ततः सः सिद्धार्थक्षत्रियः सिंहासनाद् अभ्युत्तिष्ठति > (अन्भुटेता जेणेव तिसला खत्तिआणी जवणियंतरिया तेणेव उवागच्छइ) < अभ्युत्थाय यत्रैव त्रिशलाक्षत्रियाणी यवनिकाऽन्तरिता तत्रैव उपागच्छति > (उवागच्छित्ता तिसलं खत्तिआणिं एवं वयासी) < उपागत्य त्रिशलां क्षत्रियाणीम् एवं वदति स्म> ॥ ८३॥ [एवं खलु' इत्यादितः 'वुझंति' ति यावत् प्राग्रत् ] S S M ॥१५॥ Jain E For Privale & Personal use only K abrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy