SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥१५३॥ JASTRACAAAACAEHOUR ।१४। इति । सामुदायिकफलं तु चतुर्दश स्वप्ननिरीक्षणात् चतुर्दशरज्ज्यात्मक-लोकाऽग्रस्थायी भविष्यति इति ॥७९॥ ['तं उराला गं' इत्यादितः 'सुमिणा दिवा' इति यावत् प्राग्वत् ] तत्र-(तं उराला णं देवाणुप्पिया! तिसलाए खत्तिआणीए सुमिणा दिट्ठा) < तस्मात् प्रशस्ताः हे देवानुप्रियाः! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः> (जाव आरुग्गतुहिदीहाउयकल्लाणमंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा) < यावत् आरोग्यतुष्टिदीर्घाऽऽयुःकल्याणमङ्गलकारकाः हे देवाणुप्रियाः! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः> ॥८॥ ['तए णं' इत्यादितः 'एवं वयासी' ति प्राग्वत ] तत्र-(तए णं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए) < ततः सिद्धार्थराजा तेषां स्वप्नलक्षणपाठकानाम् अन्तिके > (एयमदं सोचा निसम्म हहतुट्ठ जाव हियए) < एनमर्थ श्रुत्वा निशम्य हृष्टः तुष्टः यावत् हर्षितहृदय:> (करयल जाव ते सुमिणलक्खणपाढगा एवं वयासी) <करतलाभ्यां यावत् तान् स्वप्नलक्षणपाठकान् एवं कथयति स्म> ॥८१॥ [एवमेअं' इत्यादितः 'पडिविसज्जेइ' ति यावत् ] तत्र-(एवमेअंदेवाणुप्पिया! तहमेयं देवाणुपिया! अवितहमेयं देवाणुप्पिया!इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया!) < एवमेतत् हे देवानुप्रिया तथैतत् हे देवानु 18-॥१५३ PEACAAAAAACHE national For Private & Personal use only wayantibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy