________________
॥१५३॥
JASTRACAAAACAEHOUR
।१४। इति । सामुदायिकफलं तु चतुर्दश स्वप्ननिरीक्षणात् चतुर्दशरज्ज्यात्मक-लोकाऽग्रस्थायी भविष्यति इति ॥७९॥
['तं उराला गं' इत्यादितः 'सुमिणा दिवा' इति यावत् प्राग्वत् ]
तत्र-(तं उराला णं देवाणुप्पिया! तिसलाए खत्तिआणीए सुमिणा दिट्ठा) < तस्मात् प्रशस्ताः हे देवानुप्रियाः! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः> (जाव आरुग्गतुहिदीहाउयकल्लाणमंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा) < यावत् आरोग्यतुष्टिदीर्घाऽऽयुःकल्याणमङ्गलकारकाः हे देवाणुप्रियाः! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः> ॥८॥
['तए णं' इत्यादितः 'एवं वयासी' ति प्राग्वत ]
तत्र-(तए णं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए) < ततः सिद्धार्थराजा तेषां स्वप्नलक्षणपाठकानाम् अन्तिके > (एयमदं सोचा निसम्म हहतुट्ठ जाव हियए) < एनमर्थ श्रुत्वा निशम्य हृष्टः तुष्टः यावत् हर्षितहृदय:> (करयल जाव ते सुमिणलक्खणपाढगा एवं वयासी) <करतलाभ्यां यावत् तान् स्वप्नलक्षणपाठकान् एवं कथयति स्म> ॥८१॥
[एवमेअं' इत्यादितः 'पडिविसज्जेइ' ति यावत् ]
तत्र-(एवमेअंदेवाणुप्पिया! तहमेयं देवाणुपिया! अवितहमेयं देवाणुप्पिया!इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया!) < एवमेतत् हे देवानुप्रिया तथैतत् हे देवानु
18-॥१५३
PEACAAAAAACHE
national
For Private & Personal use only
wayantibrary.org