________________
श्रीकल्प
टीका
॥१५२॥
जायसव्वंगसुंदरंग) < लक्षणव्यञ्जनगुणोपपेतं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्ग> (ससिसोमाकारं कंत
किरणावल पियदंसणं सुरूवं दारयं पयाहिसि) < शशिवत् सौम्याकारं कान्तं प्रियदर्शनं सुरूपं दारकं प्रजनिष्यसि > ॥७८॥
व्या० ['से वि यण' इत्यादितः 'चकवट्टी' त्ति पर्यन्तम् ]
तत्र-(से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते) < सोऽपि च दारकः उन्मुक्तबालभावः विज्ञातपरिणतमात्र> (जोन्वणगमणुप्पत्ते सूरे वीरे विकते) < यौवनकमनुप्राप्तः शूरः वीरः विक्रान्तः> (विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रजवई राया भविस्सइ) < अति विस्तीर्णबलवाहनः चातुरन्तचक्रवर्ती राज्यपतिः राजा भविष्यति > (जिणे वा तेलुकनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती ।
तत्र चतुर्दश स्वप्नानां पृथग् फलं त्वेवम्-चतुर्दन्तदन्तिदर्शनात् चतुर्दा धर्मोपदेष्टा भविष्यति ।१। वृषभदर्शनात् भरतक्षेत्रे बोधिबीजं वापयिष्यति ।। सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति ।३। लक्ष्मीदर्शनात् वार्षिकं दानं ॥४॥ दत्त्वा तीर्थकरलक्ष्मीभोक्ता भविष्यति ।४। दामदर्शनात् त्रिभुवनस्य मस्तकधार्यों भविष्यति ।५। चन्द्रदर्शनात् कुवलये मुदं दास्यति ।६। सूर्यदर्शनात् भामण्डलविभूषितो भविष्यति ।। ध्वजदर्शनात् धर्मध्वजश्रिया विभूषितो भविष्यति ।८। कलशदर्शनात् धर्मप्रासादशिखरस्थितिं करिष्यति ।९। पद्मसरोदर्शनात सुरसञ्चारितस्वर्णसरोजेषु स्थापितक्रमो भविष्यति ॥१०॥ रत्नाकरदर्शनात केवलाऽऽलोकरत्नस्थानं भविष्यति ।११। विमानदर्शनात् अनुत्तरमुरपर्यन्तं वैमानिकदेवानामाराध्यो भविष्यति
| ॥१५२। ।१२। रत्नराशिदर्शनात् रत्नप्राकारमण्डितो भविष्यति ।१३। निधूमाऽग्निदर्शनात् भव्यात्मकल्याणशुद्धिकारको भविष्यति।
ISHASHASHASABHARA
Jain Education
national
For Private & Personal use only
www
elitary.org