________________
॥१५॥
['इमे य णं' इत्यादितः 'पयाहिसि' त्ति पर्यन्तम् ]
तत्र-(इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा) इमे च ण देवानुप्रियाः ! त्रिशलया क्षत्रियाण्या चतुर्दश महास्वप्नाः दृष्टाः [इत्यादि प्राग्वत् ] (तं उरालाणं देवाणुप्पिया ! तिसलाए खत्तिाणीए सुमिणा दिट्ठा) < तस्मात् उदाराः हे देवानुप्रियाः ! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टा:> (जाव मंगलकारगा णं देवाणुप्पिया निसलाए खत्ति आणीए सुमिणा दिट्ठा) < यावत् मङ्गलकारकाः हे देवानुप्रियाः! त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टा:> (तं अत्यलाभो देवाणुप्पिया! भोगलाभो देवाणुप्पिया! पुत्तलाभो देवाणुप्पिया! सुक्खलामो देवाणुप्पिया! रज लाभो देवाणुप्पिया!) < ततः हे देवानुप्रियाः ! अर्थलाभः भोगलाभः पुत्रलाभः सौख्यलाभः राज्यलाभो भविष्यति > (एवं खलु देवाणुप्पिया! तिसला खसिआणी) < एवं प्रकारेण हे देवानुप्रियाः! त्रिशला क्षत्रियाणी> (नवण्हं मासाणं बहुपडिपुण्णाणं अद्धहमाणं राइंदियाणं वइनाणं) < नबसु मासेषु बहुप्रतिपूर्णेषु सार्धसप्तदिवसाधिकेषु व्यतिक्रान्तेषु> (तुम्हं कुलकेउं कुलदीवं कुलपव्वयं कुल वडिंसयं कुलसिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिगयरं कुलाधारं कुलनंदिकरं कुलजसकर कुलपायवं कुलतंतुसंताणविवद्धणकर) < युष्माकं कुलकेतुः कुलदीपः कुलपर्वतः कुलावतंसः कुलतिलकः कुलकीर्तिकरः कुलदिनकरः कुलाऽऽधारः कुलवृद्धिरः कुलयशस्करः कुलपादपः कुलान्तुसन्तानविविधनकरत:> (सुकुमालपाणिपादं अहीणपडिपुन्नपचिदियसरीरं) < सुकुमालपाणिपादं अहीनसम्पूर्णपञ्चेन्द्रियशरीरं > (लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुन्नसु.
॥१५१॥
Jain Educ
a
tional
For Privale & Personal use only
wimiyainelibrary.org