SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ किरणावली टीका व्या०४ AAAAAAAAE RECECRECACAR ['तं जहा' इत्यादितः 'गाहा' इत्यन्तं सुबोधम् ] तत्र (तं जहा गययमह' गाहा) < तद्यथा-गजवृषभ यावन्निधूमाऽग्निम् > ॥७॥ ['वासुदेव' इत्यादितः 'पडिज्वुझंति' ति यावत्सुखावबोधम् ] तत्र-(वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणंसि) < वासुदेवमातरो वा वासुदेवे गर्भ उत्पद्यमाने > (एएसिंच उद्दसण्ह सुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति) < एतेषां चतुर्दश महास्वप्नानां मध्यात् अन्यतरान् सप्त महास्वप्नान् दृष्ट्वा जाग्रति> ॥७५।। ['बलदेव' इत्यादितः 'बुझंति' ति यावत्सुवोधम् ] तत्र-(बलदेवमायरो चा बलदेवसि गम्भं वक्कममाणंसि) < बलदेवमातरो वा बलदेवे गर्भे उत्पद्यमाने> (एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडियुज्झंति) < एतेषां चतुर्दश महास्वप्नानां मध्यात् अन्यतरान् चतुरो महास्वप्नान् दृष्ट्वा जाग्रति> ॥७६॥ ['मंडलियः' इत्यादित: 'बुज्झंति' ति पर्यन्तं सुबोधम् ] तत्र-(मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि) < मण्डलिकराजमातरो वा माण्डलिके गर्भ उत्पद्यमाने> (एएसिं च उद्दसण्हं महासुमिणाणं) <एतेषां चतुर्दश महास्वप्नानां मध्यात् > (अनयरं एगं महासुमिणं पासित्ता णं पडिबुज्झंति) < अन्यतरम् एकं महास्वप्नं दृष्ट्वा जाग्रति > ७७॥ RESCREAK ॥१५॥ Jain Educ a tional For Privale & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy