________________
किरणावली टीका व्या०४
AAAAAAAAE
RECECRECACAR
['तं जहा' इत्यादितः 'गाहा' इत्यन्तं सुबोधम् ] तत्र (तं जहा गययमह' गाहा) < तद्यथा-गजवृषभ यावन्निधूमाऽग्निम् > ॥७॥ ['वासुदेव' इत्यादितः 'पडिज्वुझंति' ति यावत्सुखावबोधम् ]
तत्र-(वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणंसि) < वासुदेवमातरो वा वासुदेवे गर्भ उत्पद्यमाने > (एएसिंच उद्दसण्ह सुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति) < एतेषां चतुर्दश महास्वप्नानां मध्यात् अन्यतरान् सप्त महास्वप्नान् दृष्ट्वा जाग्रति> ॥७५।।
['बलदेव' इत्यादितः 'बुझंति' ति यावत्सुवोधम् ]
तत्र-(बलदेवमायरो चा बलदेवसि गम्भं वक्कममाणंसि) < बलदेवमातरो वा बलदेवे गर्भे उत्पद्यमाने> (एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडियुज्झंति) < एतेषां चतुर्दश महास्वप्नानां मध्यात् अन्यतरान् चतुरो महास्वप्नान् दृष्ट्वा जाग्रति> ॥७६॥
['मंडलियः' इत्यादित: 'बुज्झंति' ति पर्यन्तं सुबोधम् ]
तत्र-(मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि) < मण्डलिकराजमातरो वा माण्डलिके गर्भ उत्पद्यमाने> (एएसिं च उद्दसण्हं महासुमिणाणं) <एतेषां चतुर्दश महास्वप्नानां मध्यात् > (अनयरं एगं महासुमिणं पासित्ता णं पडिबुज्झंति) < अन्यतरम् एकं महास्वप्नं दृष्ट्वा जाग्रति > ७७॥
RESCREAK
॥१५॥
Jain Educ
a
tional
For Privale & Personal Use Only