________________
||१४९॥
ARREARREARSIRSAR ANSARERRENT
__'इत्थी वा पुरिसे वा सुविणं ते एगं महं हिरण्णरासिं वा सुवण्णरासिं वा रयणरासिं वा वयररासि वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नइ, तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं जाव अंतं करेइ' ।
'इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासि वा तउअरासिं वा तंबरासिं वा सीसगरासि वा पासमाणे पासइ, दुरूमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ दुच्चेणं भवग्गहणेणं सिज्झइ (बुज्झइ) जाव अंतं करे।'
'इत्थी वा पुरिसे वा सुविणंते एगं महं भवणं सधरयणामयं 'समाणे पासइ, अणुपविसमाणे अणुपविसइ, अणुपविठ्ठमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव (भवग्गहणेणं जाव त परेइ) ॥ (भगवती सूत्र-५८१)
[एवं खलु' इत्यादितः 'पडिबुझंति' त्ति पर्यन्तम् ]
तत्र-(एवं खलु देवाणुप्पिया! अम्हं सुमिणसत्थे) <एवं प्रकारेण हे देवानुप्रियाः ! अस्माकं स्वप्नशास्त्रे> (शयालीस सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा) <द्विचत्वारिंशत् स्वप्ना:> सामान्यफला:
त्रिंशत् महास्वप्नाः> महाफलाः < द्वासप्ततिः सर्वे स्वप्नाः दृष्टा:> (तस्थ णं देवाणुप्पिया! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि (४००) वा चक्कहरंसि वा गम्भं वक्कममाणंसि) < तत्र हे देवानुप्रियाः! अर्हन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा> गर्भ व्युत्क्रामति-प्रविशति सति इत्यर्थः। गर्भ वा व्युत्क्रामति-उत्पद्यमाने इत्यर्थः। (एएसिं तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ता णं पडिबुझंति) < एतेषां त्रिंशतः महासप्नानां मध्ये इमान् चतुर्दश महास्वप्नान् दृष्ट्वा जाग्रति > ॥७३॥
36
ARSHAN
|॥१४९॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org