SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प काकिरणावर टीका न्या०६ ॥१५६॥ RRORECAERA (अन्भुद्वित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गइए) <अभ्युत्थाय अत्वरितया अचपलया असम्भ्रान्तया अविलम्बितया राजहंससदृशया गत्या> (जेणेव सए भवणे तेणेव उवागच्छइ) < यत्रैव स्वकीयं गृहं तत्रैव उपागच्छति> (उवागच्छित्ता सयं भवणं अणुपविट्ठा) < उपागत्य स्वकीयं गृहम् अनुप्रविष्टा> ॥८७॥ ['जप्पमिदं च णं' इत्यादितः साहरंती' इति पर्यन्तम् ] तत्र-(जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए) < यतःप्रभृति च श्रमणो भगवान् ला महावीरः तादृशे राजकुले संहृतः> (तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा) < ततःप्रभृति बहवः > वैश्रमणस्य कुण्डं-आयत्ततां धारयन्तीति ये ते तथा। तिर्यग् लोकवासिनो जृम्भकाः देवाः तिर्यगजृम्भकाः (सक्वयणेणं से जाई इमाई पुरापोराणाई महानिहाणाई भवंति) शक्रवचनेन-शक्रेण वैश्रमण आदिष्टः तेन च एते इत्यर्थः । से इति अथशब्दार्थे < यानि इमानि > पुग-पूर्व प्रतिष्ठितत्वेन पुराणानि-चिरन्तनानि पुरापुराणानि महानिधानानि-भूमिगतसहस्रादिसङ्ख्येया द्रव्यसश्चयाः < भवन्ति > (तं जहा-पहीण सामियाई पहीणसेउयाई पहीणगोत्तागाराई) <तानि यथा-> प्रहीणः-स्वल्पीभूतः स्वामी येषां तानि प्रहीणस्वामिकानि । प्रहीणा-अल्पीभूताः सेक्तार:सेचकाः धनक्षेप्तारो येषां तानि प्रहीणसेक्तकानि । प्रहीण सेतुकानि वा सेतुः-मार्गः। प्रहीणं-विरलीभूतं मानुषं गोत्रागारं येषां गोत्र-धनस्वामिनोऽन्वयः अगारं-गृहं । (उच्छिन्नसामियाई उच्छिन्नसेउयाई उच्छिन्नगोत्तागाराई) एवम् उच्छिन्ना-निःसत्ताकीभूताः स्वामिनः । येषाम् इत्यादि प्रावत् । < उच्छिन्नसेक्तकानि उच्छिन्नसेतुकानि वा। उच्छिन्न AA IASISAMACAAAE ॥१५ Jain Edullimational For Privale & Personal use only Masalibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy