________________
1१४५॥
RECAECARECRECA
विणएणं ते सुविणलक्खणपाढए एवं व्यासी) < परमविनयेन तान् स्वप्नलक्षणपाठकान् एवं कथयति स्म> ॥६९॥
["एवं खलु' इत्यादितः 'पडिबुद्धा' इति पर्यन्तं सुगमम् ]
तत्र-(एवं खलु देवाणुप्पिआ!) < एवं प्रकारेण हे देवानुप्रियाः !> (अज तिसला खत्तिआणी तंसि तारिसगंसि जाव सुत्तजागरा) < अद्य त्रिशला क्षत्रियाणी तस्मिन् तादृशे यावत नातिसुप्ता नातिजाग्रती> (ओहीरमाणी ओहोरमाणो इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा) < पुनः पुनः ईषन्निद्रां गच्छन्ती इमान् एतत्स्वरूपान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता> ॥७॥
['तं जहा' इत्यादितः 'भविस्सइ' त्ति पर्यन्तं सुगमम् ]
तत्र-(तं जहा-' 'गयवसह.' गाहा) < तद्यथा-'गजवृषभ.' गाथा > (तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया! उरालाणं) <ततः एतेषां चतुर्दशमहास्वप्नानां हे देवानुप्रियाः! प्रशस्तानां> (के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?) <क: मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति ?> ॥७१॥
[तए णं ते सुविण' इत्यादितः 'एवं वयासी' त्ति पर्यन्तम् ] __तत्र-(तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स अंतिए) < ततः ते स्वप्नलक्षणपाठकाः सिद्धार्थक्षत्रियस्य अन्तिके > (एयमढें सोचा निसम्म हतुट्ट जाव यहियया ते सुमिणे ओगिण्हंति) < एनमर्थ श्रुत्वा
IGEAAAAAठबन्ल
R
E
क.कि. १३
बका
॥१४५॥
३७Educa
iational
For Private & Personal use only
rary.org