SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 1१४५॥ RECAECARECRECA विणएणं ते सुविणलक्खणपाढए एवं व्यासी) < परमविनयेन तान् स्वप्नलक्षणपाठकान् एवं कथयति स्म> ॥६९॥ ["एवं खलु' इत्यादितः 'पडिबुद्धा' इति पर्यन्तं सुगमम् ] तत्र-(एवं खलु देवाणुप्पिआ!) < एवं प्रकारेण हे देवानुप्रियाः !> (अज तिसला खत्तिआणी तंसि तारिसगंसि जाव सुत्तजागरा) < अद्य त्रिशला क्षत्रियाणी तस्मिन् तादृशे यावत नातिसुप्ता नातिजाग्रती> (ओहीरमाणी ओहोरमाणो इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा) < पुनः पुनः ईषन्निद्रां गच्छन्ती इमान् एतत्स्वरूपान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता> ॥७॥ ['तं जहा' इत्यादितः 'भविस्सइ' त्ति पर्यन्तं सुगमम् ] तत्र-(तं जहा-' 'गयवसह.' गाहा) < तद्यथा-'गजवृषभ.' गाथा > (तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया! उरालाणं) <ततः एतेषां चतुर्दशमहास्वप्नानां हे देवानुप्रियाः! प्रशस्तानां> (के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?) <क: मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति ?> ॥७१॥ [तए णं ते सुविण' इत्यादितः 'एवं वयासी' त्ति पर्यन्तम् ] __तत्र-(तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स अंतिए) < ततः ते स्वप्नलक्षणपाठकाः सिद्धार्थक्षत्रियस्य अन्तिके > (एयमढें सोचा निसम्म हतुट्ट जाव यहियया ते सुमिणे ओगिण्हंति) < एनमर्थ श्रुत्वा IGEAAAAAठबन्ल R E क.कि. १३ बका ॥१४५॥ ३७Educa iational For Private & Personal use only rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy