________________
श्रीकल्प
किरणार
टीका
॥१४४॥
ब्या०
RECORRECREGAR-CAREA
अथ चतुर्थ व्याख्यानं प्रारभ्यते । [तए णं ते सुमिण' इत्यादितः 'निसीअंति' त्ति पर्यन्तम् ]
तत्र-(तए णं ते सुमिणलक्खणपाढगा सिद्धत्थेण रणा) - ततः स्वप्नलक्षणपाठकाः सिद्धार्थराजेन > (वंदिअपूइअसक्कारिअसम्माणिआ समाणा) वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिता:-पुष्पैः, सत्कारिताः-फलवस्त्रादिदानेन, सन्मानिता:-अभ्युत्थानादिप्रतिपच्या । अन्ये तु-पूजिताः-वस्त्राऽऽभरणादिना, सत्कारिता:-अभ्युत्थानादिना, सन्मानिता:आसनदानादिना [क्वचित्-'अचिअ वंदिअमाणिअपूड' ति पाठः। तत्र-अचिंता:-चन्दनचर्चाऽऽदिना मानिता:दृष्टिप्रणामतः शेषं प्राग्वत् ] सन्तः (पत्ते पत्त पुब्वन्नत्थेसु भद्दासणेसु निसीअंति) < प्रत्येकं प्रत्येकं> पूर्वन्यस्तेषु भद्रासनेषु < निपीदन्ति > ॥६८॥
['तए णं सिद्धत्थे' इत्यादितः 'वयासी' ति पर्यन्तम् ]
तत्र-(तए णं सिद्धत्थे खत्तिए) < ततः सिद्धार्थः क्षत्रियः> (तिसलं खत्तियाणिं जवणियंतरं ठावेइ) < त्रिशलां क्षत्रियाणी यवनिकामध्ये स्थापयति > (ठवित्ता) <स्थापयित्वा > (पुष्फफलपडिपुण्णहत्थे) पुष्पफलैः-सहस्रपत्रनालिकेरादिभिः प्रतिपूणौं हस्तौ यस्य स तथा । यत:___ "रिक्तपाणिनं पश्येच्च, राजानं दैवतं गुरुम् । निमित्त विशेषेण, फलेन फलमादिशेत्" ॥१॥ इति [शेष सुगमं] (परेणं
SHEHARSARRER
॥१४
AR
Jain Educ
a
tional
For Privale & Personal Use Only