SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणार टीका ॥१४४॥ ब्या० RECORRECREGAR-CAREA अथ चतुर्थ व्याख्यानं प्रारभ्यते । [तए णं ते सुमिण' इत्यादितः 'निसीअंति' त्ति पर्यन्तम् ] तत्र-(तए णं ते सुमिणलक्खणपाढगा सिद्धत्थेण रणा) - ततः स्वप्नलक्षणपाठकाः सिद्धार्थराजेन > (वंदिअपूइअसक्कारिअसम्माणिआ समाणा) वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिता:-पुष्पैः, सत्कारिताः-फलवस्त्रादिदानेन, सन्मानिता:-अभ्युत्थानादिप्रतिपच्या । अन्ये तु-पूजिताः-वस्त्राऽऽभरणादिना, सत्कारिता:-अभ्युत्थानादिना, सन्मानिता:आसनदानादिना [क्वचित्-'अचिअ वंदिअमाणिअपूड' ति पाठः। तत्र-अचिंता:-चन्दनचर्चाऽऽदिना मानिता:दृष्टिप्रणामतः शेषं प्राग्वत् ] सन्तः (पत्ते पत्त पुब्वन्नत्थेसु भद्दासणेसु निसीअंति) < प्रत्येकं प्रत्येकं> पूर्वन्यस्तेषु भद्रासनेषु < निपीदन्ति > ॥६८॥ ['तए णं सिद्धत्थे' इत्यादितः 'वयासी' ति पर्यन्तम् ] तत्र-(तए णं सिद्धत्थे खत्तिए) < ततः सिद्धार्थः क्षत्रियः> (तिसलं खत्तियाणिं जवणियंतरं ठावेइ) < त्रिशलां क्षत्रियाणी यवनिकामध्ये स्थापयति > (ठवित्ता) <स्थापयित्वा > (पुष्फफलपडिपुण्णहत्थे) पुष्पफलैः-सहस्रपत्रनालिकेरादिभिः प्रतिपूणौं हस्तौ यस्य स तथा । यत:___ "रिक्तपाणिनं पश्येच्च, राजानं दैवतं गुरुम् । निमित्त विशेषेण, फलेन फलमादिशेत्" ॥१॥ इति [शेष सुगमं] (परेणं SHEHARSARRER ॥१४ AR Jain Educ a tional For Privale & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy