________________
॥१४३॥
एते योद्धारः? इति विचिन्त्य निर्भय निष्काशिता इति ।
(एगयओ मिलिता जेणेव बाहिरिया उवट्ठाणसाला) < सम्मती भूय यत्रैव बाह्या उपस्थानशाला> (जेणेव सिद्धस्थे खत्तिए तेणेव उवागच्छंति) < यत्रैव सिद्धार्थः क्षत्रिय तत्रैव उपागच्छन्ति > (उवागच्छित्ता करयलपरिग्गहिअंद जाव कटु) < उपागत्य हस्तयुग्मयोजनरूपं यावत् मस्तके अञ्जलिं कृत्वा > (सिद्धत्थं खत्तियं) < सिद्धार्थ क्षत्रियं> सानपाठकाः पुन:-"दीर्घाऽऽयुर्भव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्वकरुणादानैकशौण्डो भव । भोगाढयो भव भाग्यवान् भव महाप्सौभाग्यशाली भव प्रौढश्रीव कीर्तिमान् भव सदा कोटिंभरस्त्वं भव ॥६॥ इत्याद्याशीः पुरस्सरं (जएणं विजएणं वद्धाविंति) जयेन विजयेन त्वं वर्द्धस्व इति आवक्षत इत्यर्थः। जय-विजयौ च प्राग्नद् व्याख्येयौ ॥ ६७॥ इति श्रीजैनशासनसौधस्तम्भायमान-महोमहोपाध्यायश्रीधर्मसागर-गणिवरविरचितायां
कल्पकिरणावल्यां तृतीयं व्याख्यानं समाप्तम् ।
REAAAAAEEMALEबर
१ अत्र 'कोटिंभर' इति प्रयोगस्तु-सञ्ज्ञात्वविवक्षया 'सज्ञायां भृत्वि' त्यादिना 'खे विश्वभरवत्' साधुः (कल्पकौमुदी)
॥१४३॥
Jain Edu
For Privale & Personal use only
malibrary.org