________________
॥१४॥
RECECRECA
सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं' (पडिसुणेति) त्ति प्रतिशृण्वन्तिअभ्युपगच्छन्ति वचनं विनयेन [ शेषं प्राग्वत् ] ॥६५॥
["पडिसुणित्ता' इत्यादितः 'सदाविति' त्ति थावत् सुगमम् ]
(पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतियाओ पडिनिक्खमंति) < प्रतिशृत्य च सिद्धार्थराजस्य समीपात प्रतिनिष्क्रामन्ति > (पडिनिक्खमित्ता कुंडग्गामं नयरं मज्झमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छंति) प्रतिनिष्क्रम्य च कुण्डग्राम नगरं मध्यंमध्येन स्वप्नलक्षणपाठकानां गृहाणि तत्रैव उपागच्छन्ति > (उचागच्छित्ता सुविणलक्खणपाढए सद्दाविति) < उपागत्य स्वप्नलक्षणपाठकान् शब्दयन्ति ॥६६॥
['तए णं' इत्यादितो 'वद्धाविति' त्ति पर्यन्तम् ]
तत्र-(तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स कोडुबियपुरिसेहिं सद्दाविआ समाणा) < तत:-ते स्वप्नलक्षणपाठकाः सिद्धार्थराजस्य कौटुम्बिकपुरुषैः शब्दिताः सन्त:> (हतुट्ठ जाव हियया व्हाया) < हृष्टाः तुष्टा यावत् हर्षितहृदयाः स्नाताः स्नानाऽनन्तरं (कयवलिकम्मा कयकोउयमंगलपायच्छित्ता) कृतं बलिकर्म यैः स्वगृह देवतानां, कृतानि कौतुकमङ्गलानि एव प्रायश्चित्ता.न-दुःस्वप्नादिविधाताऽर्थमवश्यकरणीयत्वाद यैः ते तथा । तत्र-कौतुकानि-मषीतिलकादीनि । मङ्गलानि तु-सिद्धार्थक-दध्यक्षतर्वाऽङ्करादीनि । (सुद्धप्पावेसाई वेसाई) ति शुद्धात्मानःस्नानशुचिकृतदेहाः । वेषे साधनि वेष्याणि 'वस्त्राणि' इतियोगः । अथवा शुद्धानि चतानि प्रवेश्यानि च-राजसभाप्रवेशो
MEEG
६
॥१४
१॥
Jain Educato 22ational
For Privale & Personal use only
orary.org