SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ RECECRECA सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं' (पडिसुणेति) त्ति प्रतिशृण्वन्तिअभ्युपगच्छन्ति वचनं विनयेन [ शेषं प्राग्वत् ] ॥६५॥ ["पडिसुणित्ता' इत्यादितः 'सदाविति' त्ति थावत् सुगमम् ] (पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतियाओ पडिनिक्खमंति) < प्रतिशृत्य च सिद्धार्थराजस्य समीपात प्रतिनिष्क्रामन्ति > (पडिनिक्खमित्ता कुंडग्गामं नयरं मज्झमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छंति) प्रतिनिष्क्रम्य च कुण्डग्राम नगरं मध्यंमध्येन स्वप्नलक्षणपाठकानां गृहाणि तत्रैव उपागच्छन्ति > (उचागच्छित्ता सुविणलक्खणपाढए सद्दाविति) < उपागत्य स्वप्नलक्षणपाठकान् शब्दयन्ति ॥६६॥ ['तए णं' इत्यादितो 'वद्धाविति' त्ति पर्यन्तम् ] तत्र-(तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स कोडुबियपुरिसेहिं सद्दाविआ समाणा) < तत:-ते स्वप्नलक्षणपाठकाः सिद्धार्थराजस्य कौटुम्बिकपुरुषैः शब्दिताः सन्त:> (हतुट्ठ जाव हियया व्हाया) < हृष्टाः तुष्टा यावत् हर्षितहृदयाः स्नाताः स्नानाऽनन्तरं (कयवलिकम्मा कयकोउयमंगलपायच्छित्ता) कृतं बलिकर्म यैः स्वगृह देवतानां, कृतानि कौतुकमङ्गलानि एव प्रायश्चित्ता.न-दुःस्वप्नादिविधाताऽर्थमवश्यकरणीयत्वाद यैः ते तथा । तत्र-कौतुकानि-मषीतिलकादीनि । मङ्गलानि तु-सिद्धार्थक-दध्यक्षतर्वाऽङ्करादीनि । (सुद्धप्पावेसाई वेसाई) ति शुद्धात्मानःस्नानशुचिकृतदेहाः । वेषे साधनि वेष्याणि 'वस्त्राणि' इतियोगः । अथवा शुद्धानि चतानि प्रवेश्यानि च-राजसभाप्रवेशो MEEG ६ ॥१४ १॥ Jain Educato 22ational For Privale & Personal use only orary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy