SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ॥१३९॥ दुरं-विश्कर्षः सामन्त-समीपम् उभयोः अभावे नाऽतिदुरे नाऽतिसमीपे इत्यर्थः। 'यवनिकाम् आच्छयति' इति सम्बन्धः । (नाणामणिरयणमंडियं) नानामणिरत्नैः मण्डितां । (अहिअपिच्छणिज्ज) अधिकं प्रेक्षणीयम्-आलोकनीयां । (महग्घवरपट्टणुग्गयं) महार्धा चासौ बरे पत्तने-वस्त्रोत्पत्तिस्थाने उद्गता-व्यता। वरपट्टनाद्वा-प्रधानाऽऽवेष्टनकाद् उदगता-निर्गता। (सण्हपभत्तिसयचित्तताणं) सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रः तान:-तानको यस्यां ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलय भत्तिचित्त) ईहामृगाः-वृकाः <वृपभाः तुरगाः नराः मकराः पक्षिणः सर्पाः किन्नराः> रुव:-मृगभेदाः शरभाः-अष्टापदाः महाकाया आटव्यपशवः चमराआटव्यगावः [शेष सुगमं । व्याख्यानं च प्राग्वत्] <कुञ्जराः वनलताः पद्मलताः एषां भक्तिभिः चित्रां> (अभितरियं जवणियं अंडावेइ) आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपट्टीम् आकर्षयति-आयतां कारयति इत्यर्थः। (अंछावेत्ता) < आयतां कारयित्वा> (नाणामणिरयणभत्तिचित्त) < नानामणिरत्नैः भक्तिचित्रं> (अस्थरयमिउमसूरगुत्थयं) आस्तरकेण-प्रतीतेन मृदुमसूरकेण च अवस्तृतम्-आच्छादितम् । अथवा-अस्तरजसा मृदुमसरकेण इतियोज्यं । (सेयवस्थपच्चुत्थुअं सुमउयं) श्वेतवस्त्रेण प्रत्यवस्तृतम्-उपरि आच्छादितं सुमृदुकं-कोमलम् । अत एव-(अंगसुहफरिसगं विसिट्ठ) अङ्गस्य सुखः- सुखकारी स्पर्शों यस्य । विशिष्टं-शोभनं (तिसलाए खत्तिआणीए भद्दासणं रयावेइ) <त्रिशलोपवेशनयोग्य भद्रासनं रचयति> (रयावित्ता कोडंबियपुरिसे सहावेह) < रचयित्वा च कौटुम्बिकपुरुषान् आकारयति> (सदावेत्ता एवं वयासी) <आकार्य च एवं कथयति स्म ॥६॥ ॥१३॥ JainEducation Anational For Privale & Personal use only drary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy