SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाक्स टीका व्या०३ ॥१३८॥ तारामणाण मज्झे ससिव पियदसणे) नरपतिमज्जनगृहात् प्रतिनिष्क्रामति इति योगः । किं भूतः ? प्रियदर्शनः । क इव ? धवलमहामेघनिर्गत इत्र शशी तथा 'ससिब्य'त्ति वतोऽन्यत्र सम्बन्धः ततो ग्रहगणदीप्यमानऋक्षतारकगणानां मध्ये इव वर्तमानः । (नरवई नरिंदे नरवसहे नरसीहे) नरपतिः-नराणां पतिः-रक्षिता। नरेन्द्रः-नरेषु ऐश्वर्याऽनुभवनात् । नरवृषभ:-राज्यधुराधरणात् । नरसिंहः-शौर्यातिशयात् । (अभहियरायतेयलच्छीए दिप्पमाणे) अभ्यधिक राज तेजोलक्ष्म्या दीप्यमानः। (मजणघराओ पडिनिक्खमइ) < मजनगृहात् प्रतिनिष्क्रामति > ॥२॥ ['मजणघरे' इत्यादितो 'निसीअई'त्ति पर्यन्तं सुगमम् ] __ (मज्जणघराओ पडिनिक्खमित्ता) < मजनगृहात् प्रतिनिष्क्रम्य > (जेणेव बाहिरिया उबट्ठाणसाला | तेणेव उवागच्छइ) < यत्रैय बाह्या उपस्थानशाला तत्रैव उपागच्छति > (उवागच्छित्ता सीहासणंसि पुरस्थाभिमुहे निसीआइ) < उपागत्य सिंहासने पूर्वाभिमुखः निषीदति> ॥६॥ ['सीहासमि' इत्यादितो 'वयासी'त्ति यावत्] तत्र - (सीहासणंसि पुरस्थाभिमुहे निसीइत्ता) < सिंहासने पूर्वाभिमुखः निषद्य > (अप्पणो उत्तरपुरथिमे दिसीभाए अट्ठभद्दासणाई सेयवत्थपच्चुन्थयाई सिद्धस्थकयमंगलोवयाराई रयावेइ) < आत्मनः ईशानकोणे अष्टौ भद्रासनानि > श्वेतवस्त्रेग प्रत्यवस्तृतानि-आच्छादितानि, कृतः सिद्धार्थकप्रधानो मङ्गलाय उपचार:-पूजा येषु । प्राकृतत्वात् कृत शब्दस्य मध्ये निपातः < रचयति > । (रयावेत्ता अप्पणो अदूरसामंते) < रचयित्वा आत्मन:> ॥१३८॥ Jain Education national For Privale & Personal use only Www.cahelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy