________________
श्रीकल्प
किरणाक्स टीका व्या०३
॥१३८॥
तारामणाण मज्झे ससिव पियदसणे) नरपतिमज्जनगृहात् प्रतिनिष्क्रामति इति योगः । किं भूतः ? प्रियदर्शनः ।
क इव ? धवलमहामेघनिर्गत इत्र शशी तथा 'ससिब्य'त्ति वतोऽन्यत्र सम्बन्धः ततो ग्रहगणदीप्यमानऋक्षतारकगणानां मध्ये इव वर्तमानः । (नरवई नरिंदे नरवसहे नरसीहे) नरपतिः-नराणां पतिः-रक्षिता। नरेन्द्रः-नरेषु ऐश्वर्याऽनुभवनात् । नरवृषभ:-राज्यधुराधरणात् । नरसिंहः-शौर्यातिशयात् । (अभहियरायतेयलच्छीए दिप्पमाणे) अभ्यधिक राज तेजोलक्ष्म्या दीप्यमानः। (मजणघराओ पडिनिक्खमइ) < मजनगृहात् प्रतिनिष्क्रामति > ॥२॥
['मजणघरे' इत्यादितो 'निसीअई'त्ति पर्यन्तं सुगमम् ] __ (मज्जणघराओ पडिनिक्खमित्ता) < मजनगृहात् प्रतिनिष्क्रम्य > (जेणेव बाहिरिया उबट्ठाणसाला | तेणेव उवागच्छइ) < यत्रैय बाह्या उपस्थानशाला तत्रैव उपागच्छति > (उवागच्छित्ता सीहासणंसि पुरस्थाभिमुहे निसीआइ) < उपागत्य सिंहासने पूर्वाभिमुखः निषीदति> ॥६॥
['सीहासमि' इत्यादितो 'वयासी'त्ति यावत्]
तत्र - (सीहासणंसि पुरस्थाभिमुहे निसीइत्ता) < सिंहासने पूर्वाभिमुखः निषद्य > (अप्पणो उत्तरपुरथिमे दिसीभाए अट्ठभद्दासणाई सेयवत्थपच्चुन्थयाई सिद्धस्थकयमंगलोवयाराई रयावेइ) < आत्मनः ईशानकोणे अष्टौ भद्रासनानि > श्वेतवस्त्रेग प्रत्यवस्तृतानि-आच्छादितानि, कृतः सिद्धार्थकप्रधानो मङ्गलाय उपचार:-पूजा येषु । प्राकृतत्वात् कृत शब्दस्य मध्ये निपातः < रचयति > । (रयावेत्ता अप्पणो अदूरसामंते) < रचयित्वा आत्मन:>
॥१३८॥
Jain Education
national
For Privale & Personal use only
Www.cahelibrary.org