________________
॥१३७॥
HARSHA
H ARASHRESTHA
हितानि माल्यानि-पुष्पाणि दामानि मालाः <छत्रेण> ब्रियमाणेन [वाचनान्तरे सूर्याभवदलङ्कारवर्णकः। स चैवम्| 'एगावलिं पिणद्वेइ' इत्यादि राजप्रश्नीयसूत्रं तच्च विस्तरार्थिना राजप्रश्नीयाज्ज्ञेयम् । ] (सेयवर चामराहिं उदुव्वमा
णीहिं) त्ति श्वेतवरचामरैः उद्धृयमानः 'चामरस्य क्लीवत्वेऽपि स्त्रीत्वं' गौडमतेन । (मंगलजयसद्दकयालोए) मङ्गलभूतो जयशब्दः कृतो जनेन आलोके-दर्शने यस्य स तथा । (अणेगगणनायगदंडनायगराईसरतलवरमाडविअ) त्ति अने के ये गणनायका:-प्रकृतिमहत्तराः । दण्डनायका:-तन्त्रपालाः । राजानः-माण्डलिकाः। ईश्वराः-युवराजानः अणिमाद्यैश्वर्ययुक्ता इत्यन्ये । तलवरा:-तुष्टराजदत्तपट्टबन्धविभूषिता राजस्थानीयाः। माडम्बिकाः-छिन्नमडम्बाऽधिपाः । (कोडुबिअमंतिमहाभनिगणगदोवारियअमच्च) कौटुम्बिका:-कतिपयकुटुम्बस्वामिनः अवलगका ग्राममहत्तरा वा । मन्त्रिणः सचिवाः । महामन्त्रिणः-महामात्या मन्त्रिमण्डलप्रधानाः हस्तसाधनाऽध्यक्षा वा । गणका-ज्योतिषिका भाण्डागारिका वा । दौवारिका:प्रतीहारा राजद्वारिका वा । अमात्या-राज्याधिष्ठायकाः । (चेडपीढमद्दनगरनिगमसिडिसेणावइसत्यवाहदूअसंधिवाल सद्धि संपरिवुडे) चेटा:-पादमूलिका दासा वा । पीठमर्दा-आस्थाने आसन्नासन्नसेवका वयस्या इत्यर्थः वेश्याऽऽचार्या वा । नागरा-नगरवासिप्रकृतयः-राजदेयविभागाः। निगमा:-कारणिका वणिजो वा। श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्ण| पविभूषितोत्तमाङ्गाः । सेनापतयः-नृपतिनिरूपिताः चतुरङ्गसैन्यनायकाः । सार्थवाहा:-सार्थनायकाः । दूताः-अन्येषां गत्वा । राजाऽऽदेशनिवेदकाः। सन्धिपाला-राज्यसन्धिरक्षकाः । एषां द्वन्द्वः ततस्तैः । इह च तृतीया बहुवचनलोपो द्रष्टव्यः।।3|| साध न केवलं तत्सहितः अपि तु तैः सम् इति-समन्तात् परिवृतः । (धवलमहामेघनिग्गए इव गहगणदिपंतरिक्ख
FACCEEROCESSORROSROUGUSA
॥१३
Jain Educatiletional
For Private & Personal use only
womadlerary.org