________________
श्रीकल्प
RRORSCORRES
॥१३६॥
ललियकयाभरणे) अङ्गुलीयकानि-अगुल्याभरणानि उर्मिकाः ललितानि-शोभावन्ति कचाऽऽभरणानि च-पुष्पादीनि ॥ फिरणाव यस्य (वरकडगतुडिअभिअभुए) वराणि-प्रधानानि कटकानि हस्ताऽऽभरणानि त्रुटिकाश्च-बादाभरणानि तैः स्तम्भितौ
टीका
व्या. इव भुजौ यस्य । (अहियरुवसस्सिरीए) अधिकरूपेण सश्रीकः । (कुंडल उज्जोइआणणे) कुण्डलोद्योतिताऽऽनन: (मउडदित्तसिरए) मुकुटदीप्तशिरष्कः। (हारोत्थयसुकयरइयवच्छे) हारेण अवस्तृतम् आच्छादितं तेनैव सुष्टु कृतरतिकंच | वक्षो यस्य । (मुद्दिआपिंगलंगुलिए) मुद्रिकाभिः-सरत्नामुल्याभरणः पिङ्गला अगुलयो यस्य । (पालंबपलंयमाणसुक- ॥
यपडउत्तरिज्जे) प्रलम्बेन-दीर्घेण प्रलम्बमानेन च सुकृतं पटेन उत्तरीयकम्-उत्तरासगो येन । (नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्ठल?आविद्धवीरवलए) त्ति नानामणिकनकरत्नैः विमलानि महार्हाणि-महार्धानि यानि निपुणेन शिल्पिना 'उविभ' ति परिकमितानि 'मिसिमिसिंत' ति देदीप्यमानानि विरचितानि-निर्मितानि मुश्लिष्टानि-सुसन्धीनि विशिष्टानि-अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन-"यः कश्चिद वीरः स मां विजित्य वलयानि एतानि मोचयतु" इति स्पर्द्धया परिहितानि वलयानि 'वीरवलयानि' उच्यन्ते । (किं बहणा? कप्परक्खए विव अलंकिअविभूसिए) किंबहुना ? वर्णितेन इतिशेपः। कल्पवृक्ष इवाऽलङ्कृतः-दलादिभिः, विभूषितश्च-फलपुष्पादिभिः कल्पवृक्षः (नरिंदे) राजा पुनः अलङ्कृतः-मुकुटादिभिः विभूषितः-वस्त्रादिभिः । (सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं) ति सकोरिण्टानि-कोरिण्टकाख्यकुसुमस्तवकवन्ति माल्यदामानि-पुष्पसजो यत्र तत्तथा तेन । कोरिण्टकाः पुष्पवृक्षजातिः तत्पुष्पाणि मालान्ते शोभार्थं दीयन्ते- 'मालायै
॥१३६
E ARC
AAAAAAAA
Jain Edonnerational
For Private & Personal use only
ifrary.org