________________
॥१३५॥
BASESSUAALISUUS
मालगंधकासाइअलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे) पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिका-कपायरक्तशाटिका तथा लूषित-विरुक्षितम् अङ्ग-शरीरं यस्य स तथा अहतं- माद्यनुपद्रुतं सुमहाघ-बहुमूल्यं यद् दृष्यरत्नं-प्रधानवस्त्रं तेन सुसंवृतः-परिगतः। यद्वा-मुष्ठु संवृतं-परिहितं येन [क्वाऽपि 'नासानीसासवायवज्झचक्खुहरवण्णफरिसजुत्तहयलालापेलवाइरेगधवलं कणगखचिअंतकम्मदूसरयणसुसंधुए' ति पाठः। तत्र-नासानिश्वासवातेन वाह्य श्लक्ष्णत्वात् , चक्षुः हरति विशिष्टरूपत्वात् चक्षुहरं चक्षुर्धरं वा-चक्षुरोधकं घनत्वात् वर्णस्पर्शयुक्तं -प्रधानवर्णस्पर्श हयलालायाः सकाशात् पेलवं मृदु अतिरेकेण-अतिशयेन धवलं यत्तत्तथा। कनकेन खचितं-मण्डितम् अन्तयोः-अश्चलयोः कर्मचानकलक्षणं यस्य तत्तथा तेन दृष्यरत्नेन मुसंवृतः] (सरससुरभिगोसीसचंदणाणुलित्तगत्ते) त्ति सरससुरभिगोशीर्षचन्दनेनाऽनुलिप्तं गात्रं यस्य । (सुइमालावण्णगविलेवणे) शुचिनी-पवित्र माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कमादिविलेपनं यस्य । यद्यपि वर्णकशब्देन चन्दनमुच्यते परं 'गोसीसचंदणाणुलित्तगत्ते' इत्यनेन तस्योक्तत्वात् । (आविद्वमणिसुवण्णे) आविद्धानि परिहितानि मणिसुवर्णानि उपलक्षणत्वान् मणिसुवर्णमयभूषणानि येन । न धात्वन्तरमयं भूषणमस्ति इत्यर्थः। (कप्पियहारद्वहारतिसरयपालंबपलंयमाणकडिसुतसुकय सोहे) कल्पितःविन्यस्तः हारः-अष्टादशसरिक: अर्द्धहार:-नवसरिक: त्रिसरिकं च प्रतीतं यस्य स तथा तं । प्रालम्ब:-मुक्तावलिझुम्बनकं प्रलम्बमानो यस्य । कटिसूत्रेण-कटयाभरणेन सुष्ठु कृता शोभा यस्य । ततः पदत्रयस्य कर्मधारयः। यद्वा-कल्पितहारादिभिः सुकृता शोभा यस्य । (पिणद्धगेविज्जे) पिनद्धानि-परिहितानि ग्रीवायां ग्रेवेयकानि-ग्रीवाऽऽभरणानि येन (अंगुलिजग
GGEECRUGRECEMARACa
Jain Educa ida rational
For Private & Personal use only
womenabrary.org