SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ E किरणावली टीका व्या०३ श्रीकल्प- सन् > (अवगयपरिस्समे) अपगतपरिश्रमः । [क्वचिद् 'अवगयखेअपरिस्समे'त्ति पाठः । तत्र-खेदः-दैन्यं श्रम:- व्यायामजः शरीराऽस्वास्थ्यम] (अgणसालाओ पडिनिक्खमइ) < व्यायामशालातः प्रतिनिष्क्रीमति > ॥६॥ ॥१३४॥ ['अट्टणसालाओ' इत्यादितः 'पडिनिक्खमइ' त्ति पर्यन्तम् ] तत्र-(अणसालाओ पडिनिक्खमित्ता) < अट्टनशालातः प्रतिनिष्क्रम्य > (जेणेव मजणघरे तेणेव उवागच्छइ) < यत्रैव स्नानगृहं तत्रैव उपागच्छति > (उवागच्छित्ता मजणघरं अणुपविसइ) < उपागत्य स्नानगृहम् अनुप्रविशति > (अणुपविविसित्ता) अनुप्रविश्य > (समुत्तजालाकुलाभिरामे) त्ति समुक्तेन-मुक्ताफलयुक्तेन जालेन-गवाक्षेण आकुल:-व्याप्तः अभिरामश्च यः स्नानमण्डपः तत्र (विचित्तमणिरयणहिमतले) त्ति विचित्रं मणिरत्नाभ्यां कुट्टिमतलं-बद्धः यत्र (रमणिज्जे पहाणमंडवंसि) < रमणीये स्नानमण्डपे> (नाणामणिरयणभत्तिचित्तसि पहाणपीढंसि) < नानामणिरत्नरचनाविचित्रे स्नानपीठे> (सुहनिसन्ने पुप्फोदएहि अ गंधोदएहि अ उण्होदएहि असुभोदएहि असुद्धोदएहि अ) < सुखेनोपविष्टः सन् > पुष्परसमित्रैः उदकैः गन्धोदकैः-श्रीखण्डादिरसमित्रैः < उदकैः> उष्णोदकैः-अग्निततोदकैः शुभोदकैः-पवित्रस्थानानीतैः तीर्थोदकैः मुखोदकैः वा-नात्युष्णः शुद्धोदकैश्च-स्वाभाविकैः (कल्लाणयकरणपवरमजणविहीए मजिए) <कल्याणककरणेन प्रधानेन स्नानविधिना> मज्जितः। कथं मजितः ? इत्याह-(तत्थ) त्ति तत्र-स्नानाऽवसरे (कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे) ६ कौतुकानां रक्षादीनां शतैः बहुविधैः । कल्याणानि कायति-आकारयति कल्याणकं यत् प्रवरं मज्जनं तस्याऽवसाने (पम्हलसुकु SADECERLOREACHEGARALARI BILA SGESCIPES MARA ॥१३४॥ Jain Education international For Private & Personal Use Only Ghabrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy