________________
॥१३३॥
क्र. कि. १२
38 Educa
अभ्यङ्गितः सन् (तिल्लचम्मंसि) ततः तैलचर्मणि - तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चर्मतूलिकोपरि कड तत्तैलचर्म तत्र-‘संबाहिए समाणे'त्ति योगः । कै: ? इत्याह- पुरुषैः । कथंभूतैः ? (निउणेहिं) निपुणैः- उपायकुशलैः (डिपुण्णपाणिपायसुकुमालको मलत लेहिं) त्ति प्रतिपूर्णानां 'पाणिपादानां सुकुमालकोमलानि अतिकोमलानि तानि - अधोभागापेक्षया येषां ते तथा तैः (अभंगणपरिमद्दणुग्वलण करणगुणनिम्माएहिं ) त्ति अभ्यङ्गनपरिमर्दनउद्वनानां प्रतीतार्थानां करणे ये गुणविशेषाः तेषु निर्मातैः -सदभ्यस्तैः (लेएहिं दक्खेहिं पट्ठेहिं कुसले हिं मेहावीहिं छेकैः - असरज्ञैः 'द्विसप्ततिकला पण्डितैः' इति च वृद्धाः । दक्षैः - कार्याणामविलम्बितकारिभिः । प्रष्ठैःअग्रगामिभिः । कुशलैः - साधुभिः सम्बाधनाकर्मणि । मेधाविभिः - अपूर्व विज्ञानग्रहणशक्तिनिष्ठैः ['निउणसिप्पोवग एहिं 'त्ति क्वचित् । तत्र-निपुणानि-सूक्ष्माणि यानि शिल्पानि - अङ्गमर्द्दनादीनि तानि उपगतानि - अधिगतानि यैः] (जिअपरिसमे हिं) जितपरिश्रमैः ['छेएहिं 'त्ति काचित् । तत्र- छेकैः - प्रयोगज्ञैः 'दक्खेहिं' दक्षैः शीघ्रकारिभिः 'पत्तहिं' प्राप्तार्थै: - अधिगतकर्मणि निष्ठां गतैः ] ( पुरिसेहिं ) पुरुषैः (अट्ठिसुहाए मंससुहाए तपासुहाए रोमसुहाए) अस्थ्नां सुखहेतुत्वाद् अस्थिसुखा तया । एवं शेषाण्यपि पदानि । < मांससुखकरया सचासुखकरया रोमसुखकरया > (विहार) - चतुर्विधया (सुहपरिक्रम्मणाए संवाहणाए ) सुखा - मुखकारिणी परिकर्मणा - अङ्गशुश्रूषा तथा । तस्याश्च बहुविधत्वात् कतमया ? इत्याह-सम्बाधनया संवाहनया वा विश्रामगया । (संबाहिए समाणे ) <सम्बाधितः १ सुबोधिकाकारस्य तु तच्चिन्त्यत्वेन लिखनं भाष्यादि अज्ञानमूलकम्' इति । (कल्प कौमुदी)
national
For Private & Personal Use Only
॥१३३॥
rary.org