SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२९॥ SAHASRA AAAAAAAAAABA तत्र-(तए णं) (तत:> (सिद्धत्थे खत्तिए पच्चूसकालसमयंसि) त्ति सिद्धार्थक्षत्रियः> प्रत्यूषकाललक्षणो यः समय:-अवसरः तस्मिन् (कोडुबिअपुरिसे सद्दावेइ) त्ति कौटुम्बिकपुरुषान्-आदेशकारिणः आह्वयति (सद्दावित्ता एवं बयासी) <आहूय च एवं कथयति स्म ॥५७॥ खिप्पामेव' इति प्रभृतितः 'पञ्चप्पिणह' ति पर्यन्तं] तत्र-(खिप्पामेव) क्षिप्रमेव> (भो देवाणुप्पिया! अज्ज सविसेसं बाहिरिय उवट्ठाणसालं) त्ति रहे देवानुप्रियाः! अद्य विशेषतः बाह्याम् > उपस्थानशालाम्-आस्थानमण्डपं (गंधोदगसित्तसुइअसंमज्जिओवलित) गन्धोदकेन सिका शुचिका-पवित्रा सम्मार्जिताः-कचरापनयनेन उपलिप्ता-छगणादिना या सा तथा ताम् । इदं च विशेषणं गन्धोदकसिक्तसम्मार्जितोपलिप्तशुचिकाम् इत्येव दृश्य । शुचेः सिक्ताद्यनन्तरभावित्वात् [शेष पूर्ववत् ] (सुगंधवरपंचवण्णपुप्फोवयारकलियं) < सुगन्धवरपञ्चवर्णपुष्पोपचारकलितां> (कालागुरुपवरकुंदुरुक्कतुरुक्कडज्झलधूवमघमघंतगंधु आभिरामं) <कालाऽगुरुप्रवरकुन्दुरुष्क तुरुष्कदह्यमानधूपमघमघायमानगन्धोद्धुताऽभिरामां> (सुगन्धवरगंधियं गंधवहिभूयं करेह कारवेह) <सुगन्धवरगन्धिको गन्धपतिभूतां कुरुत स्वयं, कारयताऽन्यः> (करित्ता य कारवित्ता य) <कृत्वा कारयित्वा च> (सीहासणं रयावेह) रसिंहासनं रचयत ?> (रयावित्ता) <रचयित्वा> (मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह) <मम एताम् आज्ञां क्षिप्रमेव प्रत्यागत्य कथयत > ॥५८॥ 'तए णं ते कोडेबियपुरिसा' इत्यादितः 'पञ्चप्पिणंति' इत्यन्तं] ASHASABRETABRSS ॥१२९॥ Jain Educ hemational For Privale & Personal use only wwnelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy