SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥ १२८॥ ( प डिच्छित्ता ) धृत्वा च (सिद्धत्थेणं रण्णा अन्भणुष्णाया समाणी) सिद्धार्थराजेन आदिष्टा सती > (नाणामणिरयणभत्तिचित्ताओ भदासणाओ ) ( नानामणिरत्नचित्रात् भद्रासनात् > (अब्भुट्ठेइ ) < अभ्युत्तिष्ठति > (भुट्ठेता) अभ्युत्थाय (अतुरियमच वलमसंभंताए अविलंबियाए रामहंससरिसीए गईए) <अलतिया अचपलया असम्भ्रान्तया अविलम्बितया राजहंसगतिसदृश्या गत्या ( जेणेव सए सयणिज्जे) < यत्रैव स्वकीयं शयनीयं > ( तेणेव उवागच्छइ) < तत्रैव उपागच्छति > (उवागच्छिता) < उपागत्य > ( एवं वयासी) एवं कथयति स्म > ॥ ५५ ॥ ['मा मे ते उत्तमा' इत्यादितो 'विहरइ' त्ति पर्यन्तं ] तत्र - (मा मे ते) मा मम एते ( उत्तमा पहाणा) उत्तमाः स्त्ररूपतः, प्रधानाः फलतः । एतदेवाह(मंगला सुमि दिट्ठा) मङ्गल्या मङ्गले साधवः स्वप्नाः दृष्टाः > (अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति तिकटु) <अन्यैः पापस्वप्नैः प्रतिहन्यन्ताम् इतिकृत्वा (देवयगुरुजण संबद्धाहिं) < देवगुरुजन सम्बन्धिनीभिः> (सत्थाहिं मंगलाहिं धम्मियाहिं लट्ठाहिं कहा हिं) उत्तमाभिः मङ्गल्याभिः धार्मिकाभिः प्रधानाभिः कथाभिः > (सुमिणजागरिअं ) ति स्वप्नसंरक्षणार्थं जागरिकां (जागरमाणी परिजागरमाणी) जाग्रती - विदधति प्रतिजाग्रती - तानेव स्वप्नान् संरक्षणेनोपचरन्ती (विहरइ ) < तिष्ठति ['तए णं सिद्धस्थे' इत्यादितो 'वयासी' इति पर्यन्तं ] ॥५६॥ Jain Educatioernational For Private & Personal Use Only किरणाव टीका व्या० ॥१२८॥ rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy