________________
॥१२७॥
सतन्त्र इत्यर्थः, भविष्यति ।५३।।
['तं उरालाणं' इत्यादितो 'वयासी' इति पर्यन्तं] तत्र-(२) < तत:> (उरालाणं तुमे देवाणुप्पिया !) प्रशस्ताः त्वया हे सरलस्वभावे> (जाव) < यावत् स्वप्नाः दृष्टाः ।> (दुच्चपि तच्चपि) द्विरपि त्रिरपि (अणुवृहइ) अनुवृंहति-प्रशंसति । (तए णं 15 तिसला खत्तिआणी) < ततः सा त्रिशला क्षत्रियाणी> (सिद्धत्थस्स रणो) सिद्धार्थराजस्य > (अंतिए एअमटुं सुचा) <पार्श्व एतदर्थ श्रुत्या> (निसम्म) <निशम्य > (हतुह जाव हयहियया) < हृष्टा तुष्टा यावत् हिितहृदया> (करयलपरिग्गहि अइसनहं) < हस्तयुग्मयोजनरूपं> (सिरसावत्तं) शिरसावर्त> (मस्थए अंजलिं कटु) <मस्तके अञ्जलिं कृत्वा> (एवं वयासी) < एवं कथयति स्म ॥५४॥
[एवमे सामी' इत्यादितः 'एवं वयासी' इति पर्यन्तं प्राग्वता तत्र-(एवमे भं सामो) <एवमेतत सामिन् !> (तहमेअं सामी) तथै तत् स्वामिन् !> (अवितहमेयं सामी) <अवितयमेतत् स्वामिन् !> (असंदिद्धमेयं सामी) <असन्दिग्धमेतत् स्वामीन् !> (इच्छि अमेअं सामी) (इष्टमेतत् स्वामिन् !) (पडिच्छि अमेअं सामो) <प्रतीष्टमेतत् स्वामिन् !> (इच्छिअपडिच्छिअमेअं सामी) <इष्टमीष्टमेत सामिन् !> (सचे णं एसमडे) <सत्य एषोऽर्थः> । (से जहेयं तुम्भे वयह त्तिक१) <यथा यूयं वदथ इति कथयित्वा> (ते सुमिणे सम्म पडिच्छइ) <तान् स्वप्नान् सम्यक्प्रकारेण हृदये धरति> ॥द
RRCORRES RECENTER
24.
Jain Educ
a
tional
For Private & Personal use only
ww
r
y.org