________________
श्रीकल्प
॥१२६॥
|
1-42-AROR--
R
(कुलतिलयं) <कुले तिलको भूकतात (कुलकित्तिकर) <कुले, कीतिः-ख्यातिः तत्करणात् कीर्तिकर: किरणावली [कुलवित्तिकरं' काचिद् वृत्तिकरः इतिपाठः तत्र-कुले वृत्तिः-निर्वाहः] (कुलदिणयरं) <कुले > दिनकरः
टीका
व्या०३ अतिप्रकाशकत्वात् (कुलाधारं) < कुले > आधारः पृथिवीवत् (कुलनंदिकर) < कुले> नन्दिः वृद्धिः < तत्करः> (कुलजसकर) <कुले> यशः सर्वदिग्गामी < तस्करः> (कुलपायव) <कुले> पादपः-वृक्षः आश्रयणीयच्छायकत्वात् (कुलविवद्धणकर) <कुले> विवर्द्धनं-विविधैः प्रकारैः वृद्धिरेव (तत्करः> ['सुकुमाल' इत्यादि पूर्ववत् (सुकुमालपाणिपायं) <सुकुमालपाणिपादं> (अहीणसंपुन्नपंचिंदियसरीर) र अहीनसम्पूर्णपश्चन्द्रियशरीरं> (लक्खणवंजणगुणोववेयं) < लक्षणव्यञ्जनगुणोपपेतं । > (माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंग) <मानोन्मानप्रमागप्रतिपूर्णसुजातसर्याऽङ्गसुन्दराङ्ग> (ससिसोमाकारं) <शशीवत् सौम्याकारं> (कंत) <कान्तं> (पियदंसणं) <प्रियदर्शनं> (सुरू) <सुरूपं> (दारयं) <दारकं> (पयाहिसि) प्रजनिष्यसि> ॥५२॥
['सेवि य णं' इत्यादितो 'भविस्सइ' ति यावत् ] तत्र-(सेवि य णं दारए) <सोऽपि दारक:> (उम्मुक्कबालभावे) < उन्मुक्तबालभावः> (विण्णायपरिणयमे ते) < विज्ञातपरिणतमात्रं> (जुब्धणगमणुपत्ते) < यौवनकमनुप्राप्त:> (सूरे) शूरः-दानतः अभ्युपगतनिर्वाहतो वा (वीरे) वीरः-सङ्गामतः (विकते) विक्रान्तः-महामण्डलाऽऽक्रमणतः (विच्छिन्नविउलबलवाहणे)
॥2॥१२६॥ विस्तीर्णादपि विपुले-अतिविस्तीर्णे बलवाहने-से नागवादिके यस्य (रज्जवइ राजा भविस्सइ) राज्यपतिः राजा
ACCECREEKRECORECRUCIGAREKAR
Iris
malignal
For Privale & Personal use only
LF
library.org