________________
॥१२५॥
तत्र-(उराला गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) < उदाराः वया> हे सरलस्वभावे ! स्वप्नाः दृष्टाः।> (कल्लाणा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा) < कल्याणाः त्वया हे सरलस्वभावे ! स्वप्नाः दृष्टा:> (एवं सिवा धन्ना मंगल्ला सस्सिरीया) <एवम् उपद्रवनिवारकाः धनलभ्भिकाः माङ्गल्याः सश्रीकाः> (आरुग्गतुहिदीहाउकल्लाग(३००) मंगल कारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) आरोग्यतुष्टि-दीघाऽऽयु:कल्याण मङ्गलकारकाः त्वया हे सरलसमावे! स्वप्नाः दृष्टा:> (तं जहा) तद्यथा (अस्थलाभो देवाणुप्पिए !) अर्थ:-हिरण्यादिः < तस्य लाभः हे सरलसभावे !> (भोगलाभो देवाणुप्पिए !) भोगाः-शब्दादयः < तेषां लाभः हे सरलस्वभावे !> (पुत्तलाभो देवाणुप्पिए !) पुत्रलाभः-सुतजन्म < तस्य लाभः हे सरलस्वभावे!> सुक्ख लाभो देवाणुप्पिए !) सौख्यं-निवृतिः < तस्य लाभः हे सरलस्वभावे !> (रज्जलाभो देवाणुप्पिए!) राज्यं-सप्ताङ्गरूपं < तस्य लाभः हे सालसमावे! भविष्यति इतिशेषः । (एवं खलु तुमे देवाणुप्पिए !) < एवं प्रकारेण हे सरलस्वभावे ! वं> (नवण्हं मासाणं बहुपडिपुन्नाणं) < नवसु मासेषु बहुप्रतिपूर्णेषु > अट्ठमाणं राइंदियाणं वइकनाणं) < सार्धसप्तदिवसाऽधिकेषु व्यतिक्रान्तेषु> (अम्हं कुलके) <अस्माकं > कुलकेत्वादीनि त्रयोदश पदानि । < कुले> केतु:-चिह्न ध्वजः केतुरिव केतुः अद्भुतभूतत्वात् [पाठान्तरे (कुलहे) कुलस्य हेतु:-कारणं एवं (अम्हं कुलदोवं) <अस्माकं कुले> दीप व दीपः प्रकाशकत्वात् मङ्गलत्वाच्च (कुलपञ्चयं) <कुले> पर्वतः अनभिभवनीयः स्थिराऽऽयसाधात् (कुलवडिंसयं) <कुले> अवतंस:-शेखरः उत्तमत्वात्
ASIAECREDICALCREAAG
४ ॥१२५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org