________________
श्रीकल्प
किरणावल टीका व्या०३
॥१२४॥
AAAAAAAASAUR
(कल्लाणे) (कल्याण:> (फलवित्तिविसेसे भविस्सइ) <फलवृत्तिविशेषो भविष्यति ?> ॥५०||
['तए णं से सिद्धत्थे' इत्यादितो 'वयासा' इति पर्यन्तं]
तत्र-(तए णं) <तत:> (से सिद्धत्थे राया) <सः सिद्धार्थः राजा > (तिसलाए खत्तिआणीए) <त्रिशलाक्षत्रियाण्या:> (अंतिए एयमढे सोचा निसम्म) <अन्तिके एतमर्थ> श्रुता-श्रोत्रेण निशम्य-हृदयेनाऽवधार्य (हतुट्ठ जाव हियए) <हृष्टः तुष्ट यावत हर्पितहृदय:> (धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे) <धाराऽऽहतनीपसुगन्धिकुसुमम् इव समुच्छ्वसितरोमकूप:> (ते सुमिणे) तान् स्वप्नान् (ओगिण्हेति) अवगृहति (ओगिण्हित्ता ईहं अणुपविसइ) अर्थाऽवग्रहतः ईहाम् अनुप्रविशति-सदर्थपर्यालोचनलक्षणाम् (ईहं अणुपविसित्ता) <ईहाम् अनुप्रविश्य>, ततः (अप्पणो साहविएणं) [इत्यादि प्रायद् व्याख्येयं] <आत्मसम्बन्धिना सहजेन> (मइपुन्धएणं) <मतिपूर्वेण> (बुद्धिविण्णाणेण) <बुद्धिविज्ञानेन> (तेसिं सुमिणाणं अत्थुग्गहं करेइ) <तेषां स्वप्नानां फलनिश्चयं करोति> (करित्ता) <कृत्वा> (तिसलं खत्तियाणिं) <त्रिशलां क्षत्रियाणी> (ताहिं इट्ठाहिं जाव मंगल्लाहिं) <ताभिः इष्टाभिर्यावत् माङ्गल्याभि:> (सस्सिरीयाहिं मियमहुरमंजुलाहिं वग्गूहिं) <सश्रीकाभिः मितमधुरमञ्जुलाभिः वाग्भिः> (संलवमाणे संलबमाणे)<जल्पन् २> (एवं वयासी) < एवं वदति स्म> ॥५१॥
['उराला णं तुमे' इत्यादितः 'पयाहिसि' इति पर्यन्तं]
ISAIRESEAणार
| ॥१२४॥
Jain EduW
omational
For Private & Personal use only
ibrary.org